________________
॥ कल्याणकलिका. खं० २॥
॥ प्रतिष्ठा| विधिबीज
कानि ॥
॥ ३६६ ॥
इति श्री चन्द्रसूरीयप्रतिष्ठापद्धतिवीजकं नन्द्यावर्तपूजान्तम् ॥
परंपरागताः प्रतिष्ठाबीजकगाथाः - घोषाविज्ज अमारि, रन्न संघस्स तह य वाहरणं । विण्णावियसंमाणं, कुज्जा खेत्तस्स सुद्धिं च ॥१।। तह य दिसिपालठवणं, तकिरियंगाण संनिहाणं च । दुविहसुई पोसहिओ, बेईए ठविञ्ज जिणबिंब ॥२॥ नवरं सुमुहत्तंमि, पुबुत्तरदिसिमुहं सउणपुव्वं । वञ्जतेसु चउचिह-मंगलतूरेसु पउरेसु ॥३॥ तो सवसंघसहिओ, ठवणायरियं ठवित्तु पडिमपुरो । देवे बंदइ सूरी, परिहियनिरुवमसुइवत्थो ॥४॥ संतिसुयदेवयाणं, करेइ उस्सग्ग थुइपयाणं च । सहिरण्णयाणकरो, सयलीकरणं ततो कुञ्जा ॥५॥ तो सुद्धोभयपक्खा, दक्खा खेयन्नुया विहियरक्खा । ण्हवणगरा उ खिबन्ति, दिसासु सवासु सिद्धबलिं ॥६॥ तयणंतरं न मुद्दिय-कलसचउक्केण ते ण्हवंति जिणो(णं) । पंचरयणोदगेणं, कसायसलिलेण तत्तो य ॥७॥ मट्टियजलेणं ता अट्ठबग्गसब्बोसहिजलेहिं च । गंधजलेणं तह पवरवाससलिलेण य ण्हवन्ति ॥८॥ चंदणजलेण कुंकुमजलकुंभेहिं च तित्थसलिलेणं । सुद्धकलसेहिं पच्छा, गुरुणा अभिमंतिएहिं तन ॥९॥ पहाणाणं सव्वाणवि, जलधारापुप्फगंधधूवाई । दायब्वमंतराले, जावंतिमकलसपत्थावो ॥१०॥ एवं ण्हविए बिंबे, नाणकलानासमायरिञ्ज गुरु । तो सरससुयंधेणं लिंपिञ्जा चन्दणदवेण ॥११।। कुसुमाई सुगंधाई, आरोवित्ता ठविञ्ज बिंबपुरो । नन्दावत्तयवटुं, पूञ्जइ चारुदब्वेहिं ॥१२।। चन्दणच्छडुब्भडेणं, वत्थेणं छायए तओ पढें । अह पडिसरमारोवे, जिणबिंबे रिद्धिविद्धिजुयं ॥१३॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org