SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ शी ।। कल्याणकलिका. खं०२॥ GS ॥ मध्यकालीन अंजनशलाका विधि ॥ aate. थील न विदधातु भवनदेवी, शिवं सदा सर्वसाधूनाम् ॥४।। क्षेत्रदेवतानो कायोत्सर्ग करवो, स्तुतिः - यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्यं, भूयान्नः सुखदायिनी ॥५॥ अम्बादेवीनो काउस्सग्ग करवो, स्तुतिः - अम्बा बालाङ्किताऽङ्कासौ, सौख्यख्यातिं ददातु नः । माणिक्यरत्नालङ्कार-चित्रसिंहासनस्थिता ॥६॥ अच्छुप्तानो काउस्सग्ग करवो, स्तुतिः - चतुर्भुजा तडिद्वर्णा, कमलाक्षी वरानना । भद्रं करोतु संघस्या-ऽच्छुप्ता तुरगवाहना ॥७॥ छेल्लो वैयावच्चगरोनो कायोत्सर्ग करवो, स्तुतिः - संघेऽत्र ये गुरुगुणौघनिघे सुवैया-वृत्त्यादिकृत्यकरणैकनिबद्धकक्षाः । ते शान्तये सह भवन्तु सुराः सुरीभिः, सद्दृष्टयो निखिलविघ्नविघातदक्षाः ॥८॥ नवकार गणी, बेसी, नमुत्थुणं०, जावंति चेइआई० स्तवन - ओमिति नमो भगवओ, अरिहंतसिद्धायरियउवज्झाय । वरसव्वसाहुमुणिसंघ-धम्मतित्थप्पवयणस्स ॥१॥ सप्पणव नमो तह, भगवई सुअदेवयाइ सुहयाए । सिवसंतिदेवयाए, सिवपवयणदेवयाणं च ॥२॥ इंदागणिजमनेरईय-वरुणवाउकुबेरईसाणा । बंभो नागु त्ति दसण्ह-मवि अ सुदिसाण पालाणं ॥३॥ ta|| ३४९ ।। Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy