SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं. २ ॥ ॥ मध्यकालीन अंजनशलाका ॥ ३४८ ॥ विधि ॥ प्रतिष्ठाप्रारंभ मंगल - पूर्वप्रतिष्ठित प्रतिमाना स्नात्र पछी तरत ज तेनी आगल नवीन वस्त्र पहेरेल पवित्र उपवासी आचार्य पूर्वोक्त | स्नात्रकारों सहित चतुर्विध संघसमेत आ प्रकारे चैत्यवन्दना करे - नमस्कार (कोइ पण चैत्यवंदन-स्तोत्रं), नमुत्थुणं०, अरिहंत चेझ्याणं०, १ नव० का० करी प्रतिष्ठाप्य देवनी स्तुति कहेवी । लोगस्स०, सव्वलोए०, द्वितीय स्तुति । पुक्खखरदीवडे, सुअस्स०, तृतीय स्तुति । सिद्धाणं बुद्धाणं०, श्रीशांतिनाथ आराधनार्थ०, कायोत्सर्गमा चतुर्विशतिस्तव चिन्तववो, स्तुतिः - श्रीशान्तिः श्रुतशान्तिः, प्रशान्तिकोऽसावशान्तिमपशान्तिम् । नयतु सदा यस्य पदाः, सुशान्तिदाः संतुषन्ति जने ॥१॥ ते पछी श्रुतदेवतानो कायोत्सर्ग अने स्तुति - वद बदति न वाग्वादिनि ! भगवति कः श्रुतसरस्वतिगमेच्छुः । रंगत्तरंगमतिवर-तरणिस्तुभ्यं नम इतीह ॥२॥ शासनदेवतानो कायोत्सर्ग करीने स्तुतिः - उपसर्गवलयविलयन-निरता जिनशासनावनैकरताः । द्रुतमिह समीहितकृते, स्युः शासनदेवता भवताम् ॥३॥ भवनदेवतानो कायोत्सर्ग करवो, स्तुतिः - ज्ञानादिगुणयुतानां, नित्यं स्वाध्यायसंयमरतानाम् । ॥ ३४८ ॥ Jain Education International For Private Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy