________________
॥ कल्याणकलिका. खं. २॥
पांचमा वृत्तमां-ॐ सारस्वतेभ्यो नमः । ॐ आदित्येभ्यो नमः । ॐ वह्निभ्यो नमः । ॐ वरुणेभ्यो नमः । ॐ गर्दतोयेभ्यो नमः। ॐ तुपितेभ्यो नमः । अव्याबाधेभ्यो नमः । ॐ रिष्टेभ्यो नमः । ॐ अग्न्याभेभ्यो नमः । ॐ सूर्याभेभ्यो नमः । ॐ चन्द्राभेभ्यो नमः। । मध्यॐ सत्त्याभेभ्यो नमः । ॐ श्रेयस्करेभ्यो नमः । ॐ क्षेमंकरेभ्यो नमः । ॐ वृषभेभ्यो नमः । ॐ कामचारेभ्यो नमः । ॐ निर्माणेभ्यो कालीन नमः । ॐ दिशान्तरक्षितेभ्यो नमः । ॐ आत्मरक्षितेभ्यो नमः । ॐ सर्वरक्षितेभ्यो नमः । ॐ मरुतेभ्यो नमः । ॐ वसुभ्यो नमः । अंजनॐ अश्वेभ्यो नमः । ॐ विश्वेभ्यो नमः ।।
शलाका षष्ठ बलयमा पूर्वादि कोष्ठकोमा ॐ सौधर्मादीन्द्रादिभ्यो नमः । ॐ तद्देवीभ्यो नमः । ॐ चमरादीन्द्रादिभ्यो नमः । ॐ तद्देवीभ्यो
विधि ॥ नमः । ॐ चन्द्रादीन्द्रादिभ्यो नमः । ॐ तद्देवीभ्यो नमः । ॐ किन्नरादीन्द्रदिभ्यो नमः । ॐ तद्देवीभ्यो नमः ।
सातमा बलयमां-ॐ इद्राय नमः । ॐ अग्नये नमः । ॐ यमाय नमः । ॐ निर्ऋतये नमः । ॐ वरुणाय नमः । ॐ वायवे नमः। ॐ कुबेराय नमः । ॐ ईशानाय नमः ।।
आठमा वलयना आठ कोठाओमां अनुक्रमे ॐ आदित्येभ्यो नमः । ॐ सोमेभ्यो नमः । ॐ मंगलेभ्यो नमः । ॐ बुधेभ्यो नमः। ॐ बृहस्पतिभ्यो नमः । ॐ शुक्रेभ्यो नमः । ॐ शनैश्वरेभ्यो नमः । ॐ राहुकेतुभ्यो नमः ।
आठवलयोने फरता आलेखेला त्रण प्राकारो पैकीना अंदरना प्रथम प्राकारना आग्नेयादि ४ कोणोमां आ प्रमाणे बार पर्पदाओपूजन करवू, अग्निकोणे-ॐ साधुभ्यो नमः । ॐ वैमानिकदेवीभ्यो नमः । ॐ साध्वीभ्यो नमः।। नैऋत्यकोणे-ॐ भवनपतिदेवीभ्यो नमः । ॐ व्यन्तरदेवीभ्यो नमः २। ॐ ज्योतिप्कदेवीभ्यो नमः ३॥ वायव्यकोणे
ॐ भवनपतिदेवेभ्यो नमः । ॐ व्यन्तरदेवेभ्यो नमः २॥ ॐ ज्योतिष्कदेवेभ्यो नमः ३॥ ईशानकोणे-ॐ वैमानिकदेवेभ्यो नमः १ ||
FREE
Sath
*
Jain Education International
For Private Personal Use Only
www.jainelibrary.org