________________
S
चाल
। कल्याणकलिका. खं० २॥
।। ग्रहशान्तिकम् ॥
।। २६५ ॥
पुलिन्दविषये जातो, ऽनेकवर्णोऽहिरूपभृतं । आश्लेषायां सदा क्रूरः शिखी भौमतनुः फणी ॥१॥ पुण्डरीककबन्धश्च, कपालतोरणः खलः । कीलकस्तामसो धूमो, नाना नामोपलक्षितः ॥२॥ मल्ले: श्रीपार्श्वनाथस्य, नामधेयेन राक्षसौ । दाडिमैश्च विचित्रान्नैस्तय॑ते चित्रपूजया ॥३।। राहोः सप्तमराशिस्थः, कारणे दृश्यतेऽम्बरे अशुभोऽपि शुभो नित्यं, केतुर्लोके महाग्रहः ॥४॥
उपर प्रमाणे नवग्रहोनी पृथक् पृथक् पूजा प्रार्थना करी उपर रक्त वस्त्र ओढाडवू. अने गेवासूत्रे पाटलो वींटवो. प्रत्येक ग्रहने जुदा जुदा वस्त्र खंडो ने बदले एक ज दशियावड अखंड ९ हाथ परिमित वस्त्र नवे य ग्रहोगें पूजन थया पछी पाटला उपर ओढाडिये तो पण चाले, प्रत्येकनी पूजा प्रार्थना थया पछी नीचेना स्तोत्र द्वारा सामुदायिक प्रार्थना करवा.
ग्रहस्तोत्र - जिननामकृतोच्चारा, देशनक्षत्रवर्णकैः । स्तुताश्च पूजिता भक्त्या ग्रहाः सन्तु सुखावहाः ॥१॥ जिनानामग्रतः स्थित्वा, ग्रहाणां सुख हेतवे । नमस्कारशतं भक्त्या जपेदष्टोत्तरं नरः ॥२॥ एवं यथा नामकृताऽभिषेकाः, आलेपनै—पनपूजनैश्च । फलैश्च नैवेद्यवर्जिनानां, नाम्ना ग्रहेन्द्राः शुभदा भवंतु ॥३॥ साधुभ्यो दीयते दानं, महोत्साहो जिनालये । चतुर्विधस्य संघस्य, बहुमानेन पूजनम् ॥४॥ भद्रबाहरुबाचेदं, पंचमः श्रुतकेवली । विद्याप्रवादतः पूर्वात्, ग्रहशान्तिविधिं शुभम् ॥५॥
थान
G शाल
GS
न
बा
Jain Education International
For Private & Personal use only
www.jainelibrary.org