SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २ ॥ ॥ ग्रहशान्ति कम् ॥ ।। २६४ ।। श्रीराहो ! सायुधः सवाहनः सपरिच्छद इह ग्रहशान्तिके आगच्छ २ इदमयं पाद्यं बलिं आचमनीयं गृहाण गृहाण संनिहितो भव भव स्वाहा । जलं गृहाण २ गंध, पुष्पं, अक्षतान्, फलानि, मुद्रां, धूपं, दीप, नैवेद्यं गृहाण २ सर्वोपचापरान् गृहाण २ शान्तिं कुरु २ तुष्टिं कुरु २ पुष्टिं कुरु २ ऋद्धिं वृद्धिं सर्वसमीहितं देहि देहि स्वाहा ।" आ मंत्र भणी राहुना मण्डल उपर राहुयोग्य द्रव्यो चढावबीने राहुनी पूजा करबी, अने स्तोत्र वडे प्रार्थना करवी, राहुस्तोत्र - शिरोमात्रः कृष्णकान्ति-र्ग्रहमल्लस्तपोमयः । पुलकश्च अधोदृष्टि-भरण्यां सिंहिकासुतः ॥११॥ संजातो बर्बरकूले, सधूपैः कृष्णलेपनैः । नीलपुष्पैर्नालिकेरै-स्तिलमाषैश्च तर्पितः ॥२॥ राहुः श्रीनेमिनाथस्य, पादपद्मेऽतिभक्तिमान् । पूजितो ग्रहकल्लोलः, सर्वकाले सुखावहः ॥३॥ __ केतुपूजा - ॐ नमः श्रीकेतवे राहुप्रतिच्छन्दाय श्यामाङ्गाय श्यामवस्त्राय पन्नगवाहनाय पन्नगहस्ताय श्रीकेतो ! सायुधः सवाहनः सपरिच्छद इह ग्रहशान्तिके आगच्छ २ इदमयं पाद्यं बलिं आचमनीयं गृहाण २ संनिहितो भव भव स्वाहा । जलं गृहाण, गंध, पुष्पं, अक्षतान्, फलानि, मुद्रां, धूप, दीप, नैवेद्यं गृहाण गृहाण सर्वोपचारान् गृहाण गृहाण शान्तिं कुरु २ तुष्टिं कुरु २ पुष्टिं कुरु २ ऋद्धिं वृद्धिं सर्वसमीहितं देहि २ स्वाहा । आ मंत्र बोलीने केतुना मंडल उपर केतुभोग्य द्रव्यो चढाववा. अने नीचे लखेल स्तोत्र द्वारा प्रार्थना करवी. केतुस्तोत्र - * चाल ॥ २६४ ॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy