SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २॥ ॥ ग्रहशान्तिकम् ॥ ॥ २६१ ॥ सर्वदा वासुपूज्यस्य, नाम्नासौ शान्तिकारकः । रक्षां कुरु धरापुत्र !, अशुभोऽपिशुभो भव ॥३॥ ४ बुधपूजा - ॐ ऐं नमः श्रीबुधाय उत्तरदिगधीशाय हरितवर्णाय कलहंसवाहनाय पुस्तकहस्ताय श्रीबुध ! सायुधः सवाहनः सपरिच्छद इह ग्रहशान्तिके आगच्छ २ इदमयं पाद्यं बलिं आचमनीयं गृहाण २ संनिहितो भव भव स्वाहा । जलं गृहाण गृहाण गंध, पुष्पं, अक्षतान्, फलानि, मुद्रां, धूपं दीपं, नैवेद्यं गृहाण गृहाण सर्वोपचारान् गृहाण २ शान्तिं कुरु २ तुष्टिं कुरु २ पुष्टिं कुरु २ कृद्धिं वृद्धिं सर्वसमीहितं देहि देहि स्वाहा । आ मंत्र बोली बुधना मंडल उपर चंपक पुष्प नारंगी, घेवर आदि बुधोपभोग्य द्रव्यो चढावीने नीचेना स्तोत्रथी बुधनी प्रार्थना करवी. बुधस्तोत्र - मगधेषु धनिष्ठायां, पंचार्चिः पीतवर्णभृत् । कटाक्षदृष्टिकः श्यामः, सोमजो रोहिणीभवः ॥१॥ कर्कोटरूपो रूपाढ्यो, धूपपुष्पानुलेपनैः । दुग्धान्नैर्वरनारिङ्गै-स्तर्पितः सोमनन्दनः ॥२॥ विमलानन्तधर्माराः, शान्तिः कुंथुर्नमिस्तथा । महावीरादिनामस्थः, शुभो भूयात् सदा बुधः ॥३॥ बृहस्पतिपूजा -ॐ जीव जीव नमः श्रीगुरवे बृहस्पतये ईशानदिगधीशाय सर्वदेवाचार्याय सर्वग्रहबलवत्तराय कांचनवर्णाय पीतवस्त्राय पुस्तकहस्ताय हंसवाहनाय श्रीगुरो ! सायुधः सवाहनः सपरिच्छदः इह ग्रहशान्तिके आगच्छ आगच्छ इदमर्थ्य पाद्यं बलिं आचमनीयं गृहाण २ संनिहितो भव २ स्वाहा । जलं गृहाण गृहाण गंधं पुष्पं अक्षतान्, फलानि, मुद्रां, धूपं | | दिपं, नैवेद्यं गृहाण २२ सर्वोपचारान् गृहाण २ शान्तिं कुरु २ तुष्टिं कुरु २ पुष्टिं कुरु २ ऋद्धिं वृद्धिं सर्वसमीहितं देहि I ॥ २६१ ॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy