SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ।। कल्याणकलिका. खं० २॥ ॥ ग्रहशान्तिकम् ॥ ॥ २६ ॥ चन्द्रस्तोत्र - अत्रिनेत्रसमुद्भूतः, क्षीरसागरसंभवः । जातो यवनदेशे च, चित्रायां समदृष्टिकः ॥११॥ श्वेतवर्णः सदाशीतो, रोहिणीप्राणवल्लभः । नक्षत्र औषधिनाथ, तिथिवृद्धिक्षयंकरः ॥२॥ मृगाङ्कोऽमृतकिरणः, शान्तो वासुकिरूपभृत् । शंभुशीर्षकृतावासो, जनको बुधरेवयोः ॥३॥ अर्चितश्चन्दनैः श्वेतैः, पुष्पै—पवरेक्षुभिः । नैवेद्यपरमान्नेन, प्रीतोऽमृतकलामयः ॥४॥ चन्द्रप्रभजिनाधीश-नाम्ना त्वं भगणाधिप । प्रसन्नो भव शान्तिं च, कुरु रक्षां जयश्रियम् ॥५॥ __३ मंगलपूजा-ॐ ह्रीं हूँ हंसः नमः श्रीमंगलाय दक्षिणदिगधीशाय विद्रुमवर्णाय रक्ताम्बराय भूमिस्थिताय कुद्दालहस्ताय श्रीमंगल ! | सायुधः सवाहनः सपरिच्छदः इह ग्रहशान्तिके आगच्छ आगच्छ इदमयं पाद्यं बलिं आचमनीयं गृहाण गृहाण संनिहितो भव भव स्वाहा। जलं गृहाण गृहाण गंधं पुष्पं अक्षतान् फलानि मुद्रां, धूपं दीपं, नैवेद्यं गृहाण गृहाण सर्वोपचारान् गृहाण गृहाण शान्तिं कुरु २ तुष्टिं कुरु २ पुष्टिं कुरु २ ऋद्धिं वृद्धिं सर्वसमीहितं देहि देहि स्वाहा । आ मंत्र बोली मंगलना मंडल उपर मंगलोपयोगी पूजानां द्रव्यो चढाववां, अने नीचेना स्तोत्र बडे मंगलनी प्रार्थना करवी. मंगलस्तोत्र - भौमो हि मालवे जातः, आषाढायां धरासुतः । रक्तवर्ण उर्ध्वदृष्टि-र्नवार्चिस्साक्षको बली ॥१॥ प्रीतः कुंकुमलेपेन विद्वमैश्च विभूषणैः । पूगैनैवेद्यकासारै, रक्तपुष्पैः सुपूजितः ॥२॥ || २६० ।। Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy