________________
॥ ग्रह
।। कल्याणकलिका. खं० २ ॥
शान्ति
कम् ॥
ब
।। २५७
SA
Nila
मध्यमां सूर्य, अग्निकोणमा चन्द्र, दक्षिणमा मंगल, ईशानमा बुध, उत्तरमा गुरु, पूर्वमा शुक्र, पश्चिममा शनि, नैऋत्यमां राहु अने | वायव्यमां केतुनी स्थापना तांदुलो 'चावलो' बड़े करवी.
सूर्यनुं मंडल गोलाकार, चन्द्रनुं चोरस, मंगल- त्रिकोण, बुधनुं बाणाकार, गुरुर्नु पट्टिना आकारनु, शुक्रनुं पंचकोण, शनि- धनुषाकार, राहुर्नु सूर्याकार, अने केतुनुं मंडल ध्वजाकार होय छे.
सूर्य शुक्र पूर्वमख, बुध गुरु उत्तरमुख, चन्द्र शनि पश्चिममुख अने शेष मंगल, राहु, केतु आ ग्रहो दक्षिणामुखवाला होय छे. प्रतिष्ठा अट्ठाहि महोत्सव आदिमां उपरोक्त दिशाओमां ग्रहोनी पाटला उपर मण्डलो आलेखवी, पछी हाथमां पुष्पाञ्जलि लेइ --
जगद्गुरुं नमस्कृत्य, श्रुत्वा सद्गुरुभाषितम् । ग्रहशान्तिं प्रवक्ष्यामि, लोकानां सुखहेतवे ॥१॥ जिनेन्द्रैः खेचरा ज्ञेया, पूजनीया विधिक्रमात् । पुष्पैर्विलेपनै पै नैवेद्यैस्तुष्टिहेतवे ॥२॥ पद्मप्रभस्य मार्तण्ड-श्चन्द्रश्चन्द्रप्रभस्य च । वासुपूजो महीपुत्रो, बुधस्याऽष्टौ जिनेश्वराः ॥३॥ विमलानन्तधर्माराः, शान्तिः कुन्थुर्नमिस्तथा । वद्धमानो जिनेन्द्राणां, पादपद्मे बुधं न्यसेत् ॥४॥ ऋषभाजितसुपार्वा, अभिनन्दन शीतलौ । सुमतिः संभवः स्वामी, श्रेयांसश्च बृहस्पतिः ॥५॥ सुविधेः कथितः शुक्रः, सुव्रतस्य शनैश्वरः । नेमिनाथे भवेदाहुः, केतुः श्रीमल्लिपार्श्वयोः ॥६॥ जन्मलग्ने च राशौ च पीडयन्ति यदा ग्रहाः । तदा संपूजयेद् धीमान्, खेचरैः सहितान् जिनान् ॥७॥ गंधपुष्पादिभिधूपै नैवेद्यैः फलसंयुतैः । वर्णसदृशदानैश्च, वासोभिर्दक्षिणान्वितैः ॥८॥
शाल
By
Jain Education International
For Private & Persohal Use Only
www.jainelibrary.org