SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २ ॥ ।। २५६ ।। Jain Education International ग्रहोने गुड भात १ क्षीर २ कंसार अथवा लापसी ३ घेवर ४ दहिनो करम्बो ५ घी भात ६ खीचडी ७ उडदनो लाडू ८ उडद या तलनो लाडू ९ आ नैवेद्य अनुक्रमे चढाववां. ग्रहोने द्राक्षा १ सेलडी २ सोपारी ३ नारंगी ४ जंबेरी ५ बीजोरुं ६ खजूर ७ नालियेर ८ दाडिम ९ आ फलो अनुक्रमे चढाववां. ग्रहोने कमलवर्ण - गुलाबी १ श्वेत २ रक्त ३ नीला ४ पीत ५ श्वेत ६ कृष्ण ८ कृष्ण ९ आ वर्णना १-१ हाथना वस्त्रखण्डो ओढाडवां.. प्रत्येक ग्रहनो मंत्र बोली उपर्युक्त द्रव्यो चढाववां, अने पछी स्तोत्रवडे ते ते ग्रहनी प्रार्थना करवी. ग्रह मंडलनां स्थान - मध्ये तु भास्करं विद्याच्छशिनं पूर्वदक्षिणे । दक्षिणे लोहितं विद्याद्, बुधं पूर्वोत्तरेण तु ॥ | १ || उत्तरेण गुरुं विद्यात्, पूर्वेणैव तु भार्गवम् । पश्चिमेन शनिं विद्यात्, राहुं दक्षिणपश्चिमे ||२|| पश्चिमोत्तरतः केतुः, स्थाप्यव किल तंदुलैः । मार्त्तण्डे मण्डलं वृत्तं, चतुरस्रं नीशाकरे || ३ || ग्रह मण्डलोना आकार - महीपुत्रे त्रिकोणं स्याद्, बुधे वै वाणसन्निभम् । गुरौ तु पट्टिकाकारं, पंचकोणं तु भार्गवे ||४|| धनुराकृति मन्दे तु शूर्पाकारं तु राहवे । केतवे तु ध्वजाकारं, मण्डलानि नवैव तु ||५|| ग्रहोनां मुख - शुक्रार्कौ प्राङ्मुखौ ज्ञेयौ, गुरुसौम्यावुदङ्मुखौ । प्रत्यङ्मुखः शनिः सोमः शेषाश्च दक्षिणामुखाः ||६|| For Private & Personal Use Only ॥ ग्रह शान्ति कम् ॥ ।। २५६ ।। www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy