________________
G
था
॥ अष्टोत्तरि
॥ कल्याणकलिका. खं० २ ॥
शत स्नात्र विधि ॥
॥ २२२ ।।
C
विधिपूर्वक स्नात्रपीठ उपर श्रीशान्तिनाथनी तथा ऋषभदेवनी पंचतीर्थी सिद्धचक्र संयुक्त थापी ते आगल स्वर्ण रूप्य कलश धोइ धूपी, पंचामृत भरी, श्री शान्तिनाथ-स्नात्र भणावq.
पछी ४ कुमार तथा कुमारिका पवित्र वस्त्राभरणादिक पहेरी अष्टप्रकारी पूजा भणावे. “स्नात्र करतां जगतगुरु शरीरे, सकल देवे विमल कलश नीरे । आपणा कर्ममल दूर कीधा, तेणे ते विबुधा ग्रंथे प्रसिद्धा ।।१।। हर्ष धरी अप्सरावृंद आवे, स्नात्र करी इम आशीष भणावे । जिहां लगे सुरगिरि जंबुदीवो, अमतणा नाथ जीवाण जीवो ॥२॥ श्रीमन्मन्दरमस्तके शुचिजलैधौते सदर्भाक्षते, पीठे मुक्तिवरं निधाय रुचिरे तत्पादपुष्पसजा । इन्द्रोऽहं निजभूषणार्थममलं यज्ञोपवीतं दधे, मुद्राकंकणशेखराण्यपि तथा जैनाभिषेकोत्सवे ॥१॥ विश्वैश्वर्यैकवर्या स्त्रिदशपतिशिरःशेखरस्पृष्टपादाः, प्रक्षीणाऽशेषदोषाः सकलगुणगणग्रामधामान एव । जायन्ते जन्तवो यच्चरणसरसिजद्वंद्वपूजान्विताश्री-अर्हन्तः स्नात्रकाले कलशजलभरैरेभिराप्लावयेत्तान् ॥२॥
ॐ ह्रीं श्री परमपुरुषाय ॐ ह्रां ह्रीं हूँ हैं ह्रौं हूँः अर्हते तीर्थोदकेन अष्टोत्तरशतौषधिभिः सहितेन षष्टिलक्षकोट्यैकप्रमाणकलशैः स्नापयामि शान्तिं तुष्टिं पुष्टिं कुरु कुरु २ ।
आ प्रमाणे मंत्र बोलीने स्नात्र करवू. इति जल पूजा ॥१॥
था
26
था
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org