SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ । कल्याणकलिका. खं०२॥ ॥ दशमाह्निके अञ्जनशलाकाप्रतिष्ठाविधि ॥ ॥ १९९ ।। समस्तवेयावच्चगराणं०, १ नव० का०, नमोऽर्हत्०. स्तुतिः - संघेऽत्र ये गुरुगुणौघनिधे सुवैया-वृत्त्यादिकृत्यकरणैकनिबद्धकक्षाः । ते शान्तये सह भवन्तु सुराः सुरभिः, सदृष्टयो निखिलविघ्नविघातदक्षाः ॥शा १ प्रकट नवकार कही, नमुत्थणं०, जावंति०, उवसग्गहरं०, जयवीयरायः । पछी श्राद्धे सर्वं बिम्बोने घूप उखेबवो, आच्छादित (ढांकेल) वस्त्र दूर करवू. पछी गुरु लग्न निकट आवतां उच्चश्वरे अने उच्च श्वासे बिंबने विषे आ अक्षरो स्थापे - 'हाँ' ललाटे । 'श्री' नेत्रयोः । 'ही' हृदये । 'रैं' सन्धिस्थानेषु । 'श्लौँ' प्राकारे ।। वर्णन्यास करीने बिम्ब आगल घृतपात्र मूकबुं. पछी उदयति परमात्मज्योतिरुद्योतिताशं, विषयविनययुक्तया ध्वस्तमोहान्धकारम् । शुचितरघनसारोल्लासिभिश्चन्दनौघैः, जिनपतिगुरुगन्धैश्चर्चयेद् भक्तिभृतम् ॥१॥ घातिक्षयोद्भूतविशुद्धबोध-प्रबोधिताऽशेषविशेषविज्ञान । सुरेन्द्र-नागेन्द्रनरेन्द्रवन्द्यान्, समर्चयेत् श्रीजिननायकाञः ॥२॥ ॐ ह्रां ह्रीं नमोऽर्हत्परमेश्वराय चतुर्मुखपरमेष्ठिने त्रैलोक्यगताय अष्टदिक्कुमारीमहिताय इन्द्रपरिपूजिताय देवाधिदेवाय दिव्यशरीराय त्रैलोक्यमहिताय अष्टमहाप्रातिहार्यधराय आगच्छ आगच्छ स्वाहा । For Private & Personal Use Only Jain Education International Jww.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy