SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याण कलिका. खं० २ ॥ ।। १९३ ।। Jain Education International संघेऽत्र ये गुरुगुणौघनिधे सुवैयावृत्त्यादिकृत्यकरणैकनिबद्धकक्षाः । शान्तये सह भवन्तु सुराः सुरभिः, सद्दृष्टयो निखिलविघ्नविघातदक्षाः ।। नवकार १ प्रकट, नमुत्थुणं०, जावतिचेइयाई०, नमोऽर्हत्०, स्तवन लघुशान्ति, जयबीराय, आ प्रमाणे देववंदन करी गुरु बेसीने धारणा करे - स्वागता जिनाः सिद्धाः प्रसाददाः सन्तु प्रसादं सुधिया कुर्वन्तु, अनुग्रहपरा भवन्तु, भव्यानां स्वागतमनुस्वागतम् । आ अधिवासना रात्रिना समयमां थाय छे. आम नवमा दिवसे दीक्षा कल्याणनो उत्सव करवो. नव्यप्रतिष्ठापद्धतौ दशमाह्निकम् । अञ्जनशलाकाप्रतिष्ठाविधि आह्निकबीजकम् स्नात्रकारकरे बध्वा-भिमन्त्र्य कङ्कणादिकम् । दिशापालान् ग्रहान् स्मृत्वा, वासपुष्पादिकैर्यजेत् ॥१३९॥ ततः श्रीशान्तिमत्रेण, मन्त्रितं दिग्बलि क्षिपेत । चैत्यानां वन्दनं कृत्वा, प्रतिष्ठादेवतां स्मरेत् ॥१४०॥ धूपपूर्वं ततो बिम्बाद, वस्त्रे दूरीकृते गुरुः । विन्यसेत् प्रतिमाङ्गेषु, मन्त्रवर्णान् पृथक् पृथक् || १४१|| जिनाह्वानं परमेष्ठि- मुद्रया त्रिर्विधाय च । तेषां शासनदेवांश्च, देव्यश्च प्रतिहारकान् ॥१४२॥ For Private & Personal Use Only ॥ दशमा ह्निके अअ नशलाका प्रतिष्ठा विधि ॥ ।। १९३ ।। www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy