SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ । कल्याण कलिका |॥ नवमाहिके दीक्षाकल्याणकअधिवासना विधि ।। सभा ॥ १८६ का (९) नवमाह्निकम् । दीक्षाकल्याणकोत्सव अने अधिवासना - आह्निकबीजकम् । अथोपनयनं लेख-शालायां समहोत्सवम् । जिनस्य शिशुच्छात्राणां, कृते नाना सुखादिका ॥१२१॥ पाठोपकरणं चापि, पट्टिकापुस्तकादिकम् । प्रदेयं छात्रवर्गाय, गुडधानादिकं तथा ॥१२२॥ जिनं यौवनसंप्राप्तं, मत्वा लोकैपणां विदन् । प्रवाह-मंगलं कुर्या-ल्लोकरीतिमनुस्मरन् ॥१२३॥ विज्ञः स्नात्रकरं श्राद्धो, निजेन वामपाणिना । जिनस्य दक्षिणं पाणिं, समादाय समर्चयेत् ॥१२४।। श्रीखण्डकुङ्कुमद्रवैः, सर्वाङ्गं श्रीजिनेशितुः । धेनुपमाञ्जलिमुद्रा-त्रिकं कृत्वा गुरुस्तदा ॥१२५।। अधिवासनमन्त्रेणा-भिमन्य कङ्कणोच्चयम् । सव्यं करं जिनेशानां, कुर्यात्कङ्कणभूषितम् ॥१२६।। मुक्ताशुक्तिचक्रमुद्रा-पूर्वं स्पृष्ट्वा जिनेश्वरम् । मस्तके स्कन्धयोर्जान्वो-स्ततश्च धूपमुक्षिपेत् ॥१२७।। गुरुश्च परमेष्ठ्याख्य-मुद्रयाऽऽहूय श्रीजिनम् । त्रिरधिवासयेद् मन्त्रः, पश्चाद्वासानपि क्षिपेत् ॥१२८॥ सदशं धूपवासादि-वासितं वस्त्रमक्षतम् । समारोप्य जिने सप्त-धान्यस्नानं प्रकारयेत् ॥१२९॥ कार्यं प्रोक्षणकं स्त्रीभिः, सुवर्णदानपूर्वकम् । भोगसामग्रिकामग्रे, ढौकयेल्लोकदुर्लभाम् ॥१३०॥ सर्वेषां जिनबिम्बानां, हस्तेषु हस्तलेपनम् । प्रियंगु-रोचनाचन्द्र-संभवं तनुयात् सुधीः ॥१३१॥ षष्ठ्यधिका च त्रिशती, क्रयाणकसमुद्भवा । जिनहस्ते प्रदातव्या, सर्वसंप्राप्तिसूचिका ॥१३२॥ C Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy