SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याण कलिका. खं० २ ।। ।। १७७ ।। Jain Education Internationa १३ वास जल-नमोऽर्हत् सिद्धाचार्योपाध्यायसर्वसाधुभ्यः । हृद्यैराह्लादकरैः स्पृहणीयैर्मंत्रसंस्कृतैर्जेनम् । स्नपयामि सुगतिहेतोर्बिम्बं ह्यधिवासितं वासैः ||१३|| ॐ नमो जिनाय हाँ अर्हते स्वाहा । श्वेत अथवा पीत सरसबमिश्रित चंदन - गोरोचननो ललाटमां तिलक करवो. तिलक करतां नीचेनुं काव्य बोलवु . “भाति भवतो ललाटे, राकाचन्द्रार्धसंनिभे भगवन् । प्राप्तलयो मलयोद्भव - सिद्धार्थकरोचनातिलकः ||१||” तिलक कर्या पछी नीचेनुं काव्य बोलतां मस्तके पुष्प चढावबुं. " किं लोकनाथ ! भवतोऽतिमहर्धतैषा, किं वा स्वकार्यकुशलत्वमिदं जनानाम् । किं वाऽद्भुतः सुमनसां गुण एष कश्चिदुष्णीषदेशमधिरुह्य विभान्ति येन || १ || ” नीचेनुं काव्य बोलीने दशांग धूप उखेववो - - “मीनकुरंगमदाऽगुरुसारं, सारसुगंधनिशाकरतारम् । तारमिलन्मलयोत्थविकारं, लोकगुरोर्दह धूपमुदारम् ||१||” १४ चन्दन रस-नमोऽर्हत् सिद्धाचार्योपाध्यायसर्वसाधुभ्यः । शीतलसरससुगंधी, मनोमतश्चन्दनद्रुमसमुत्थः । चन्दनकल्कः सजलो, मन्त्रयुतः पततु जिनबिम्बे || १४ || ॐ नमो जिनाय हाँ अर्हते स्वाहा । श्वेत अथवा पीत सरसवमिश्रित चंदन - गोरोचननो ललाटमां तिलक करवो. तिलक करतां नीचेनुं काव्य बोलबुं. For Private & Personal Use Only ॥ अष्टमा हिके अष्टा दश अभि षेक विधि ॥ ।। १७७ ।। www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy