SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ।। कल्याण कलिका. खं०२॥ Ma|| अष्टमा ह्निके अष्टादश अभि ॥ १७६ ॥ विधि ॥ "किं लोकनाथ ! भवतोऽतिमहतैषा, किं वा स्वकार्यकुशलत्वमिदं जनानाम् । किं वाऽद्भुतः सुमनसां गुण एष कश्चि-दुष्णीषदेशमधिरुह्य विभान्ति येन ॥१॥" नीचेनुं काव्य बोलीने दशांग धूप उखेववो - "मीनकुरंगमदाऽगुरुसारं, सारसुगंधनिशाकरतारम् । तारमिलन्मलयोत्थविकार, लोकगुरोर्दह धूपमुदारम् ॥१॥" १२ गंध जल-नमोऽर्हत् सिध्दाचार्योपाध्यायसर्वसाधुभ्यः । गन्धांगस्नानिकया, सम्मृष्टं तदुदकस्य धाराभिः । स्नपयामि जैनबिम्ब, कमौघोच्छित्तये शिवदम् ॥१२॥ ॐ नमो जिनाय हाँ अर्हते स्वाहा । श्वेत अथवा पीत सरसवमिश्रित चंदन-गोरोचननो ललाटमा तिलक करवो. तिलक करतां नीचे- काव्य बोलवू. “भाति भवतो ललाटे, राकाचन्द्रार्धसंनिभे भगवन् । प्राप्तलयो मलयोद्मव-सिद्धार्थकरोचनातिलकः ॥१॥" तिलक कर्या पछी नीचे काव्य बोलतां मस्तके पुष्प चढाव. "किं लोकनाथ ! भवतोऽतिमहर्धतैषा, किं वा स्वकार्यकुशलत्वमिदं जनानाम् । किं वाऽद्भुतः सुमनसां गुण एष कश्चि-दुष्णीषदेशमधिरुह्य विभान्ति येन ॥१॥" नीचेनुं काव्य बोलीने दशांग धूप उखेववो - "मीनकुरंगमदाऽगुरुसारं, सारसुगंधनिशाकरतारम् । तारमिलन्मलयोत्थविकारं, लोकगुरोर्दह धूपमुदारम् ॥१॥" शाल dhe CRE या de AAP Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy