SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ । कल्याणकलिका. खं०२॥ ॥ षष्ठाह्निके च्यवनकल्याणकविधि ॥ या कल्पना करी आभूषणो पहेरावबां - सद्दष्टेः प्रविकल्पिताऽतिविशदप्रागभारभाभासुर-ज्ञानस्यापि विकल्पजालजयिनश्चारित्रतत्त्वस्य च । यत् पूर्वैः परिकल्पितं जिनमहे रत्नत्रयाराधकं, चिह्न तद् निदधे महेशकलितं यज्ञोपवीतं परम् ॥११॥ आ काव्य भणीने प्रतिष्ठा करावनारे जनोई रूपे सोनानी सांकली पहेरवी. रत्नप्ररोहैरुचिरैर्यदुत्थै-राकाशमङ्गीकृतभं विभाति । तच्छेखरं शेषविधेयविज्ञो, मौलौ मयूखाढ्य महं दधामि ॥२॥ आ काव्य भणीने मस्तके मुकुट अने ललाटे तिलक धारण करवो. दिव्यं दिव्यैरत्न जालैरनेकै-र्नद्धं धुन्वद् ध्वान्तमन्तः स्फुरद्भिः । हैमं हेम्ना निर्मितं विश्वपाणी, पुण्यं पुण्यैः कङ्कणं स्वीकरोमि ॥३॥ आ काव्य भणीने कंकण पहेरg. प्रद्योतयन्ती निखिलं स्वकान्त्या, प्रकोष्टमङ्गद्युतिराजिरम्या । मुद्रेव जैनी वरमुद्रिकाभा-मलङ्करोत्वगुलिपर्वमूले ॥४॥ आ काव्य भणीने मुद्रिका पहेरची. केयूरहाराङ्गदकुण्डलादि, प्रालम्बसूत्रं कटिकम्बि-मुद्रिके । शस्त्री च पट्टे मुकुटं च मेखला, ग्रैवेयकं नूपुरकर्णपूरम् ॥५॥ For Private & Personal use only दा ॥ १४६ ।। Jain Education International www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy