SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याण खं०२॥ ।। जिनबिम्ब प्रवेश विधिः ॥ त्र "उपसर्गाः क्षयं यान्ति, छिद्यन्ते विघ्नवल्लयः । मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे ॥४॥ सर्वमंगलमांगल्यं, सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां, जैनं जयति शासनम् ॥५॥ कलिका. | इम कही नवकार १, उवसग्गहर १, लोगस्स १, फूल गुंथणीए वार ७ कहीने बेसी जवू, गुरुए बिम्ब स्थापनानो महिमा तेमज चैत्य करावनार श्रावक बारमा देवलोके जाय, इत्यादि उपदेश करवो, अने छेवटे राखेल अर्ध बलिबाकुल वडे देवताओनुं विसर्जन कर, | ते नीचे प्रमाणे - (१) ॐ नम इन्द्राय सायुधाय सवाहनाय सपरिकराय अमुकनगरे श्रीजिनबिम्बप्रवेशमहोत्सवे बलि गृहाण गृहाण, स्वस्थानं | गच्छ गच्छ स्वाहा । ____(२) ॐ नमोऽग्नये सायुधाय सवाहनाय सपरिकराय अमुकनगरे श्रीजिनबिम्बप्रवेशमहोत्सवे बलिं गृहाण गृहाण स्वस्थानं गच्छ गच्छ स्वाहा । म (३) ॐ नमो यमाय सायुधाय सवाहनाय सपरिकराय अमुकनगरे श्रीजिनबिंबप्रवेशमहोत्सवे बलिं गृहाण गृहाण स्वस्थानं गच्छ गच्छ स्वाहा । (४) ॐ नमो निर्ऋतये सायुधाय सवाहनाय सपरिकराय अमुकनगरे श्रीजिनबिम्बप्रवेशमहोत्सवे बलिं गृहाण गृहाण स्वस्थानं गच्छ गच्छ स्वाहा । (५) ॐ नमो वरुणाय सायुधाय सवाहनाय सपरिकराय अमुकनगरे श्रीजिनबिम्बप्रवेशमहोत्सवे बलिं गृहाण गृहाण | G स dhe का Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy