SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ AMI A प्रतिष्ठा विधिः ॥ "ॐ बुद्धयै नमः । ॐ हाँ बुद्धयधिपतये नमः । ॐ बुद्धयाधिपाऽस्य बोधं कुरु कुरु ।" ॥४॥ ॥ कल्याण- "ॐ हाँ अहंकाराय नमः । ॐ हाँ अहंकाराधिपतये नमः । ॐ अहंकाराधिपाऽस्य अभिमानं कुरु कुरु ।" ॥५॥ कलिका. "ॐ हाँ मनसे नमः । ॐ ह्रां मनोधिपतये चन्द्राय नमः । ॐ मनोधिपाऽस्य संकल्पविकल्पं कुरु कुरु ।" ॥६॥ खं० २॥ “ॐ हाँ श्रोत्राभ्यां नमः । ॐ हाँ श्रोत्राधिपतये आदित्याय नमः । ॐ श्रोत्राधिपास्य शब्दग्राहकत्वं कुरु कुरु।" ॥७॥ ॥ ३४॥ "ॐ ह्रां चक्षुषे नमः । ॐ ह्रां चक्षुरधिपतये रक्ताय नमः । ॐ चक्षुरधिपास्य रूपग्राहकत्वं कुरु कुरु ।" ॥८॥ “ॐ हाँ घ्राणाय नमः। ॐ हाँ घ्राणाधिपतये अश्विनीभ्यां नमः । ॐ घ्राणाधिपास्य गंधग्राहकत्वं कुरु कुरु ।" ।।९।। “ॐ हाँ वाचे नमः । ॐ हाँ वाचाधिपतये अग्नये नमः । ॐ वाचाधिपास्य वाचं कुरु कुरु ।" ॥१०॥ "ॐ हाँ त्वचे नमः । ॐ हाँ त्वगधिपतये वायवे नमः । ॐ त्वगधिपास्य स्पर्शग्राहकत्वं कुरु कुरु ।" ॥११॥ "ॐ हाँ पाणिभ्यां नमः । ॐ ह्रां पाण्यधिपतये इन्द्राय नमः । ॐ पाण्याधिपास्य पदार्थग्राहकत्वं कुरु कुरु ।" ॥१२॥ “ॐ हाँ पादाभ्यां नमः । ॐ हाँ पादाधिपतये विष्णवे नमः । ॐ पादाधिपास्य गमनोत्साहं कुरु कुरु ।" ॥१३॥ "ॐ हाँ पायवे नमः । ॐ हाँ पाय्वधिपतये मित्राय नमः । ॐ पाय्वधिपास्य वायूत्सर्गं कुरु कुरु ।" ॥१४|| "ॐ हाँ उपस्थाय नमः । ॐ हाँ उपस्थाधिपतये ब्रह्मणे नमः । ॐ उपस्थाधिपास्यानन्दं कुरु कुरु ।" ॥१५॥ "ॐ हाँ शब्दाय नमः ।" ॥१६॥ “ॐ हाँ रुपाय नमः।" ॥१७॥ “ॐ हाँ गन्धाय नमः ।" ॥१८॥" "ॐ || हाँ रसाय नमः ।" ॥१९॥ “ॐ हा स्पर्शाय नमः ।" ॥२०॥ "ॐ हाँ आकाशाय नमः ।" ॥२१॥ "ॐ हाँ वायवे | ल शाला कल छाति ॥ ३४ ॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy