________________
५२४
[ कल्याणकलिका-प्रथमखण्डे प्रकारान्तरे वारनक्षत्रोत्थ अशुभ योगोदिदैवधातृ वहून्य-वसुदेवतपैतृकाः । अर्कवारेण संयुक्ता, हालाहलविषोपमाः ॥५१६॥ उत्तरात्रयचित्राख्य-द्विदैवाह(ह्व)य तारकाः। सोमवारेण संयुक्ताः, कालकूटविषोपमाः ॥५१७॥ शतताराद्विदैवार्दा, उत्तराषाढतारकाः । भोमवारेण संयुक्ता, गुणना विषसंज्ञकाः ॥५१८।। अश्विनीभरणीवह्नि-वसुमूलाचतारकाः। बुधवारेण संयुक्ता, दोषाः सायास्त्वमी ॥५१९॥ भचतुष्कं वह्निधिष्ण्या-द्वरुणार्यमतारकाः। गुरुवारेण संयुक्ता, दोषा मंगलनाशदाः ॥५२०॥
भा०टी०-विशाखा, अभिजित् , कृत्तिका हस्त धनिष्ठा मघा आ नक्षत्रो रविवार युक्त होय तो हालाहल विषतुल्य थाय छे, उत्तरा फाल्गुनी उत्तराषाढा उत्तराभाद्रपदा, चित्रा विशाखा में सोमवार संयुक्त होय छे त्यारे कालकूट विष तुल्य बने छे, शतभिषा, विशाखा, आर्दा उत्तराषाढा नक्षत्रो मंगलवार साथे मले छे त्यारे गुणनाशक विषयोग बने छे. अश्विनी भरणी कृत्तिका धनिष्ठा, मूल नक्षत्रो बुधवार साथे मलीने 'सर्वदोष' नाम धारण करे छे, कृत्तिका, रोहिणी, मृगशिरा, आद्रा शतभिषा, उत्तराफाल्गुनी नक्षत्रो गुरुवार साथे होय तो मंगलनाशक दोषो बने छे.
शक्रसार्पमघावनि-द्विदैवशततारकाः। शुक्रवारेण संयुक्ता, महादोषाह्वयास्त्वमी ॥२१॥ अर्यमादितिपौष्णार्क-विश्वाषाढाख्यतारकाः । शनिवारण संयुक्ता, दोषा गुणविमर्दकाः ॥५२२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org