________________
५१८
[ कल्याणकलिका-प्रथमखण्डे मघा आ नक्षत्रोनी साथे जया (३1८।१३) तिथि आवे तो पंगुयोगो उत्पन्न थाय छे. अजपात् पितृवह्नीश-त्वामित्रवसूडुषु । रिक्तासु बधिरा योगाः, सूर्यवारादिषु क्रमात् ॥४९१॥
भान्टीरवि सोम मंगल बुध गुरु शुक्र शनिवारे अनुक्रमे पूर्वाभाद्रपदा मघा कृत्तिका आर्द्रा चित्रा अनुराधा धनिष्ठा आ नक्षत्रो तथा रिक्ता (४।९।१४) तिथि होय तो बधिरयोगो उपजे छे. उद्वाहादिषु सर्वेषु, मंगलेष्वपि निन्दिताः एते स्युः षड्विधा योगाः, स्वनामफलदायकाः ॥४९२।।
भाटी०-विवाह आदिमां अने अन्य पण सर्व मंगलकामोमां आ योगो निंदित गणाय छे, उत्पात. मृत्यु, अंध, काण . बधिर, पंगु, आ ६ प्रकारना योगो पोतपोताना नाम प्रमाणे फल देनारा छे.
तिथि-वार-जन्य अशुभयोग द्वादश्येकादशीनाग-गौरी-स्कन्द-वसुष्वपि । नवम्यां दग्धयोगाख्या, भानुवारादितः क्रमात्॥४९३॥
भाटी०-रविवारे द्वादशी. सोमवारे एकादशी, मंगलवारे पंचमी, बुधवारे तृतीया, गुरुवारे षष्ठी, शुक्रवारे अष्टमी, शनिवारे नवमी, आ तिथिओ दग्धयोगा गणाया छे.
ग्रहजन्मनक्षत्र-अशुभयोगभरणी चित्रा विश्वाख्य-वस्वार्यमनगारिषु । पौष्णभेष्ववारादि-स्वर्कादिग्रहजन्मभम् ॥४९४।।
भाटी०-भरणी चित्रा उत्तराषाढा धनिष्ठा उत्तराफाल्गुनी ज्येष्ठा रेवती आ ७ नक्षत्रो सूर्यादि ७ ग्रहोना जन्मनक्षत्रो छे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org