________________
योग-लक्षणम्
४९३ गणेश-रुद्र-धनद, त्वष्ट-मित्र-षडाननाः । सावित्री कमला गौरी, नासत्यौ पितरो दितिः ॥३९४॥ __ भा०टी०-यम, विष्णु, चन्द्रमा, धाता, बृहस्पति, चन्द्रमा, इन्द्र, जल, सर्प, अग्नि, सूर्य, भूमि, मरुत् . भग, वरुण, गणेश, रुद्र, धनद, त्वष्टा, मित्र, कार्तिकेय, सावित्री, कमला, गौरी, अश्विनीकुमार, पितर, दिति, आविष्कंभादि २७ योगोना स्वामिओ छे. तिथिकरणादिना स्वामियोना प्रयोजन विषे वराहःयत्कार्य नक्षत्रे, तवत्यासु तिथिषु तत्कार्यम् । करण-मुहूर्तेष्वपि तत्, सिद्धिकरं देवतासदृशम् ।।३९५।।
भा०टी०-जे नक्षत्रमा जे कार्य करवान होय ते नक्षत्र स्वामि तिथिमां करवाथी सिद्ध थाय छे, एज प्रमाणे नक्षत्र स्वामि समस्वामिक करण तथा मुहूर्तोर्मा पण कार्य करवु सिद्धिदायक थाय छे.
विष्कंभादि विधेय कार्योंचौलं च बीजरोपं च, स्त्रीसंग दन्तकल्पनम् । काष्ठकर्म रिपूचाट, विष्कंभे तु प्रकारयेत् ॥३९६॥ मित्रत्वं लेपनं चैव, भूषणं भूपरिग्रहम् । राजवश्यं महोत्साहं, प्रीतियोगे प्रकारयेत् ॥३९७॥ बीजवापं धनग्राह-मायुरारोग्यकर्म च । विवाहं व्रतबन्धं च, ह्यायुष्मति च कारयेत् ॥३९८॥ वस्त्रबन्ध-मलंकारं, सौभाग्यं लेपकर्म च । सोमपानं सुरापानं, सौभाग्ये तु प्रकारयेत् ॥३९९।। विवाहदानकर्माणि, भूषणं भूपरिग्रहम् । राजाभिषेकमायुष्यं, शोभने च प्रकारयेत् ॥४००॥
भा०टी०-चूडाकर्म, बीजवापन, स्त्रीसंग, दन्तशोधन, काष्टकार्य, शत्रुनु उच्चाटन, ए कार्यों विष्कंभमां करावयां, मित्रता,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org