________________
[कल्याण-कलिका-प्रथमखण्डे उग्रं च संधित्रितयं, गण्डान्तत्रितयं महत् । मृत्युप्रदं जन्म-यान-विवाह-स्थापनादिषु ।।२९.४।।
भाष्टी०--आश्लेषा-ज्येष्ठा-रेवती नक्षत्रोना अन्तिम पोडशांशो नक्षत्रसंधिओ कहेवाय छे. अने आ नक्षत्रोनी आगेना मघा-मूलअश्विनी नक्षत्रोना आद्यपोडशांशो भगण्डान्त कहेवाय छे. आ त्रण उग्रभ संधिओ अने त्रण महान् नक्षत्र गण्डान्तो जन्म, यात्रा, विवाह, प्रतिष्ठा आदिमा मृत्युदायक छ ।
च्यवनऋषि गण्डान्तदोषनी परिहार कहे छतिथ्थादीनां संधिदोषं, तथा गण्डान्तसंज्ञितम् । हन्ति लाभगतश्चन्द्रः, केन्द्रगा वा शुभग्रहाः ।।२९५।।
भा०टी०-तिथि आदिना संधि दोप तथा गण्डान्त नामक दोषने लाभस्थानमा रहेलो चन्द्र अथवा केन्द्र स्थानमा रहेला शुभ ग्रहो नष्ट करे छे।
सर्व गण्डान्तदोषोनो वसिष्टे आपेलो परिहार - गण्डान्तदोषमखिलं, मुहूर्तोऽभिजिदाह्वयः। हन्ति यद्वन्मृग व्याधः, पक्षिसंघमिवाग्विलम् ॥
भा०टी०-' अभिजित् ' नामक मुहूर्त मण्डान्त दोषनो सम्पूर्ण नाश करे छे, जेम शिकारी सर्व पक्षि समुदायनो नाश करे छे.
उपग्रहो
वसिष्ठसंहितायाम्दिनकरभात् सप्तमभं, भूकम्पं पञ्चमःमिति विदात् । शूलोपग्रहमष्टमभं, दशमई चाशनिं च विज्ञेयम् ॥२९६॥ केतुरुपग्रहदोष-स्त्वष्टादशमं च दंडसंज्ञश्च । पञ्चदशं दशनवम, चोल्कापातं चतुर्दशं पातः ॥२९७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org