________________
४५६
[ कल्याण-कलिका-प्रथमस्त्रण्डे दोषैर्मुक्तं तु नक्षत्रं, कर्मयोग्यं च तद्भवेत् । भानुनो शशिना वापि-भुक्तं सौम्यग्रहैरपि ॥२८०॥
भाटी०-क्रूराक्रान्तादि दोषोथी मुक्त थया पछी सूर्य वडे चन्द्र बडे अथवा अन्य कोइ पण सौम्य ग्रह-बुध, गुरू, शुक्र वडे भोगवाया पछी ते शुभ कर्मने योग्य थाय छे.. ग्रहण तथा उत्पात दूषित नक्षत्रनी शुद्धिविषे नारद
ग्रहणोत्पातभं त्याज्यं. मङ्गलेषु ऋतुत्रयम् । यावच्च रविणा भुक्त्वा, मुक्तं तद्दग्धकाष्ठवत् ॥२८१॥
भा०टो०-ग्रहणनक्षत्र तथा उत्पातनक्षत्र ३ ऋतु पर्यन्त मंगलकार्योमा त्यागवू, ज्यां सुधी सूर्ये भोगवीने मूकेलं ते दग्ध काष्ट तुल्य छे.
विवाहवृन्दावनमा लखे छे-- यस्मिन्धिष्ण्ये वीक्षितौ राहुकेतू, भेदस्तारा खटयोयत्र च स्यात् । आषण्मासँस्तित्र लग्नेन्दुभाजि,
भ्राजिष्णु स्यान्नो शुभं कर्म किश्चित् ॥२८२।। भाण्टी-जे नक्षत्र उपर राहु अथवा केतु देखाया होय एटले के जे उपर ग्रहण थयु होय, अथवा केतु ( पूछडियो तारो) उग्यो होय अने जे नक्षत्रमा कोइ ग्रहे नक्षत्रना भेद कयों होय ए त्रणे नक्षत्रोमा चन्द्र या लग्न होय त्यारे करेलु कंइ पण कार्य सफल थतुं नथी.
अन्य ग्रन्थकारोनो ए विषे अभिप्रायभुतं भोग्य च नो त्याज्यं, सर्वकर्मसु सिद्धिदम् । यत्नात्याज्यं तु सत्कार्य, नक्षत्रं राहुसंयुतम् ॥२८३॥
भाण्टी०- क्रूर भुक्त एटले क्रूरे भोगवीने छोडी दीधेलं अने क्रूरवडे हजो भोगववान होय ए बंने प्रकारना नक्षत्रो सर्व कार्योमां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org