________________
वार-लक्षणम् ]
४२१ पछी चालु थता वार दोषो फल आपता नथी, एज प्रमाणे अशुभ करणोना सम्बन्धमां पण जाणवू.
देशभेदे वारदोषोनी विशेषता विषे गर्ग कहे छविन्ध्यस्योत्तरकूले तु, यावदातुहिनाचलम् । यमघण्टकदोषोऽस्ति, नान्यदेशेषु विद्यते ॥१५२।। मत्स्यांगमगधान्फ्रेषु, यमघण्टस्तु दोषकृत् । काइमोरे कुलिकं दुष्ट-मधयामस्तु सर्वतः ॥१५३॥
भा०टी०—विन्ध्याचलना उत्तर तटथी हिमालय पर्यत यमघण्ट दोष होय छे. बीजा देशोमा होतो नथी. मत्स्य, अंग, मगध, आन्ध्र देशोमां यमघण्टनी विशेष दुष्टता गणाय छे. काश्मीरमा कु. लिकनी दुष्टता गणाय छे. ज्यारे अर्धयाम सर्वत्र दुष्ट गणाय छे.
वारगत दोषोनुं फल वसिष्ठ आ प्रमाणे कहे छकुलिके मरणं विन्द्यात्, यमघण्टेऽर्थनाशनम् । यामार्धे कार्यनाशः स्यात्, कालवेला भयप्रदा ॥१५३॥
भा०टी०-कुलिकमां मरण, यमघण्टमां धननाश, यामार्धमा कार्यनाश अने कालवेला भय देनारी जाणवी,
वार दोषोनो परिहारवारेशे सबले चन्द्रे-बलाढये लग्नगे शुभे। कुलिकोदयदोषस्तु, विनश्यति न संशयः ॥१५४॥ वाराधीशे बलोपेते, विधौ वा बलसंयुते । अर्धप्रहरसंभूतो, दोषो नैवाऽत्र विद्यते ॥१५॥ अर्धप्रहरपूर्वाध, मध्यन्तु यमघण्टके । कुलिकान्ते घटीं त्यत्तवा, शेषेषु शुभमाचरेत् ॥१५६।। भाटी०-दिनवारनो स्वामी ग्रह बलवान् होय, चन्द्र बल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org