________________
૨૮૯
कल्याण- कलिका - प्रथमखण्डे
स्तंभचक्र -
सूर्याधिष्ठितभात् त्रयं प्रथमतो मध्ये तथा विंशतिः । स्तम्भाग्रे शरसंख्यया मुनिवरैः प्रोक्तानि धिष्ण्यानि च । स्तंभाधो मरणं भवेद् गृहपतेर्मध्येधनार्थ प्रदं । सौख्यं काञ्चनवर्धनं, प्रकुरुते स्तंभाग्रभं मृत्युकृत् ॥७४॥ भा०टी० - रविया नक्षत्रथी ३ नक्षत्रो प्रथम स्तंभले देवां, ए पछीनां २० स्तंभना मध्यमां देवां अने ५ स्तंभना मस्तके देवां, आम स्तंभचक्र लखी पछी फल जोर्बु, स्तंभना नीचेना ३ नक्षत्रोमां स्तंभ उभो करे तो गृहपतिनुं मरण थाय, ते पछीनां मध्यस्थित २० नक्षत्रो धन धान्य- आपनारां, सुख तथा सुवर्णादिनी वृद्धि करनारा छे स्तंभना मधाळे आवेल छेल्लां ५ नक्षत्रो पण गृहपतिनुं मृत्यु करनारां छे माटे टालवां. आ प्रमाणे स्तंभचक्रमां सूर्यभात् ३ नेष्ट, २० श्रेष्ठ अने ५ नेष्ट छे.
स्तंभोच्छ्रायां एथी अधिक कंड़ जोवानुं नथी, पण उभो करवाना समये कुंकुम चंदनादिके स्तंभनुं पूजन जरूर करवुं, धूप उखेववो, माला पहेराववी अने पछी ते उभो करवो. वराह कहे छे—"छत्रगन्धयुक्तः कृतधूपविलेपनः समुत्थाप्यः । स्तम्भस्तथैव कार्यो, द्वारोच्छ्रायः प्रयत्नेन ॥"
"
भा०टी० -- छत्र, पुष्पमाला, गन्ध वडे युक्त करी धूप विलेपन करीने स्तंभने उभो करवो अने ए ज रीते यत्नपूर्वक द्वार पण चढावको. स्तंभ उभो कर्या पछी अशुभ निमित्तोथी बचाववो, उत्पल कहे छे" स्तंभोपरि यदा घूक - काकगृधादिपक्षिणः । व्यालादयश्च तिष्ठन्ति, तदा फलं न शोभनम् ॥ तस्मात्स्तम्भोपरि छत्रं, शाखां फलवतीं तु वा । धारयेदथवा वस्त्रं, बुध्ने रत्नानि निक्षिपेत् ॥”
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org