________________
२२४
[ कल्याण-कलिका-प्रथमखण्डे पाछल बे चोकीओ वधारी त्रिपद पाडवाथी एज मंडप 'विमानभद्र' एवं नाम धारण करे छे.
पाछुलनां त्रिपदो हटावी डाबी जमणी तरफ त्रिपदो करवां एटले सवैच्छापूरक 'नन्दन' नामनो मंडप बनशे, ___नन्दनना पाछला भागे पण त्रिपद करवाथी 'भूजय' बने अने भूजयनी चोकीओ काढो नाखीने पूर्वभद्रमां एक पद राखी च्यारे खूणाओमा १-१ वोकी पाडवाथी ते 'शत्रुमर्दन' नामक मंडप बने छे, ए शत्रमर्दनना पाछला भागे १ पद वधारवाथी एज मंडपर्नु नाम 'सुश्रेष्ठ ' पडे छे..
कुर्यात् पक्षेऽपरे त्यक्त्वा, विशालाख्यः स उच्यते । तथाऽपरे यज्ञभद्रो, मण्डपः सर्वकामदः ।।५६८॥ त्रिपदाग्रे श्रीधराख्यो, वास्तुकीर्णस्तथाऽपरे । दद्यात् पक्षेऽपरे त्यक्त्वा, विजयो नाम नामतः ॥५६९।।
भा०टी०-पाछखें पद हटावी चे बाजुए १-१ पद पाडवाथी सुश्रेष्ठनो 'विशाल' नामक मंडप वनशे अने पाछला भागे पद वधारवाथी 'यज्ञभद्र' नामनो मंडप सर्वकामना पुरनारो बनशे.
यज्ञभद्र आगे त्रिपदो पाडवाथी ' श्रीधर' अने पाछल त्रिपदो पाडवाथी 'वास्तुकीर्ण' मंडप बने छे.
ए वास्तुकीर्णनां पाछलां त्रिपदोना थांभला हटावी बगलमां त्रिपदो पाडवाथी 'विजय' नामनो मण्डप बने छे.
तथाऽपरे च श्रीवत्सः, पदिकाग्रे जयाह्वयः। पदिकं त्यक्तमग्रे तु, चतुष्कं गजभद्रकः ॥५७०।। तथाऽग्रे बुद्धिसंकीर्णः, कौशल्यश्वाऽपरे तथा । दद्यात्पक्षेऽपरे त्यक्त्वा , स भवेन्मृगनन्दनः ॥५७१।। तथाऽपरे सुप्रभस्तु, कर्तव्यः सर्वकामदः । त्रिपदं चाऽग्रमदं च, स भवेत् पुष्पभद्रकः ॥५७२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org