________________
१८८
[कल्याण-कलिका-प्रथमखण्डे ___ वास्तुसार प्रकरणमा ठक्कुर फेरुए शिखरोना उदयने अंगे नीचे प्रमाणे जणाव्युं छेदृणु पाऊणु भूमजु, नागरू सतिहाउ दिवदु सप्पाउ । दाविडसिहरो दिवढो, सिरिवच्छो पऊणदूणो अ॥४२४॥ ___भा०टी०-भूमिज प्रासादनुं शिखर बे गणुं अथवा पोणा वे गणुं करवू, नागर प्रासादनु शिखर दोढे, सवायु, अथवा एकतृतीयांश सहित उंचं करवू, द्राविडप्रासादने शिखर दोढुं उचुं करवू अने श्रीवत्स जातिना शिखरनी उंचाई पोणा बे गणी करवी. आ शिखरोनी उंचाईना वैविध्यन कारण रेखा वैविध्य ज होइ शके, नागर जातिना प्रासादोनां शिखरो दोढां उपरांत उंचां लेइ जवान विधान नथी, केमके आ जातिना प्रासादोमां रेखा स्कन्धान्त मानवामां आवती होइ ते अपेक्षाए शिखरो व्यासतुल्य, सवायां अने दोढां उवां गणवामां आवे छे, जे प्रासादोनां शिखरो पोणा बमणां गणाय छे ते जातिने अंगे रेखा स्कन्धान्त अने बमणां उंचां शिखगेमा रेखा शिखान्त मनाती होगी जोइये.
आमलसारकना आकारोदयोः प्ररथयोर्मध्ये, वृत्तमामलसारकम् ॥ नागरे लतिने कुर्यात् , सान्धारे चैव मिश्रके। विमान-नागरच्छन्दे, विमान-पुष्पके तथा ॥४२५॥ विमाने भूमिजे चैव, वृत्तं च कर्णिकान्सकम् । द्राविडे तु तथा चैव, तं तु रेखानुरूपकम् ॥४२६।। वराटे तु भवेद् घण्टा, यादृग् मन्दारपुष्यकम् । वलभीषु च सर्वासु, गजपृष्ठाकृतिस्तथा ।।४२७|| नागरे घण्टाकृत्तिका, कुर्यात् सिंहावलोकने । घण्टा चैवमुपाख्याता, प्रयुक्ता वास्तुवेदिभिः ॥४२८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org