________________
प्रासाद-लक्षणम् ] अंकने २७ मो भाग देवो, माग लागतां जे अंक शेष रहे तेटला, ते घरनु नक्षत्र जाणवु.
त्रिविध नक्षण गणदेव-मयं-राक्षसानां, नक्षत्राणां त्रिधा गणः । यस्य यस्याऽनुगा मैत्री, वैरं स्याच परस्परम् ॥१२४॥ स्वगणे परमा प्रीति-मंध्या देवे च मानुषे । राक्षसे कलहं विन्द्यात्, मृत्युं मनुष्य-रक्षसोः ॥१२५॥
भा०टी०-नक्षत्रगण ३ प्रकारनो छे. देवगण, मानवगण अने राक्षसगण; जेनी जे साथे मैत्री अथवा परस्पर वैर होय, एमां स्वस्व गणने परम प्रीति, देव मनुष्यने मध्यम प्रीति, देव राक्षसने कलह अने मनुष्य राक्षसना योगे मरण जाणवू. ते तपासीने गृहस्वामीना नक्षत्र साथे प्रीतिवालंदेवालयनु अथवा घरनुं नक्षत्र लेवु अने परस्पर वैरवाला गणनुं नक्षत्र टाळg. नव देवगणाः प्रोक्ता, मनुष्या नव कीतिताः । नव रक्षोगणाश्चैव, नक्षत्राणां त्रिधा गणः ॥१२६।। कृत्तिका मघा विशाखा, अश्लेषा शततारका । चित्रायुक्ता धनिष्ठा च, ज्येष्ठा मूलं तु राक्षसाः ॥१२७॥ मृगोऽश्विनी रेवती च, हस्त-स्वाती पुनर्वसू । पुष्यानुराधा श्रवण-मेते देवगणाः स्मृताः ॥१२८॥ भरणी (च) तिस्रः पूर्वा-श्चार्द्रा च रोहिणी तथा । उत्तरात्रयसंयुक्ता, मनुष्याश्च प्रकीर्तिताः ॥१२९।।
भा०टी०-९ नक्षत्रो देवगणा, ९ मानवगणा, अने ९ राक्षसगणा; आम नक्षत्रगणो त्रण प्रकारना छः ___ कृत्तिका, मघा, विशाखा, आश्लेषा, शतभिषा, चित्रा, धनिष्ठा, ज्येष्ठा अने मूल ए राक्षसगण; मृगशिर, अश्विनी, रेवती, हस्त, स्वाति, पुनर्वसु, पुष्य, अनुराधा अने श्रवण ए देवगण अने भरणी, पूर्वाफाल्गुनी, पूर्वाषाढा, पूर्वाभाद्रपद, आर्द्रा, रोहिणी, उत्तराफाल्गुनी, उत्तराषाढा अने उत्तराभाद्रपद ए मानवगणनां नक्षत्रो कह्यां छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org