SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 198 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान खलावज्राङ्कुशीअप्रतिचक्रापुरुषदत्ताकालीमहाकालीगौरीगान्धारीसर्वास्त्रमहाज्वालामानवीवैरोट्याअछुप्तामानसीमहामानसीरूपाः षोडशविद्यादेव्यः प्रीताः शान्तिकारिण्यो भवन्तु स्वाहा। ऊँ अर्हत्सिद्धाचार्योपाध्यायसर्वसाधुपरमेष्ठिनः सुपूजिताः प्रीताः शान्तिकरा भवन्तु स्वाहा अश्विनी भरणी कृत्तिका रोहिणी मृगशिर आर्द्रा पुनर्वसु पुष्य आश्लेषा मघा पूर्वाफाल्गुनी उत्तराफाल्गुनी हस्त चित्रा स्वाती विशाखा अनुराधा ज्येष्ठा मूल पूर्वाषाढ़ा उत्तराषाढ़ा अभिजित् श्रवण धनिष्ठा शतभिषक् पूर्वाभाद्रपदा उत्तराभाद्रपदा रेवतीरूपाणि नक्षत्राणि प्रीतानि शान्तिकराणि भवन्तु स्वाहा। ऊँ मेषवृषमिथुनकर्कसिंहकन्यातुलवृश्चिकधनुर्मकरकुम्भमीनरूपा राशयः सुपूजिताः सुप्रीताः शान्तिकरा भवन्तु स्वाहा। ऊँ . सूर्यचन्द्राङ्गारकबुधगुरुशुक्रशनैश्चरराहुकेतुरूपा ग्रहाः सुपूजिताः प्रीताः शान्तिकरा भवन्तु स्वाहा। ऊँ इन्द्राग्नियमनिर्ऋतिवरुणवायुकुबेरेशाननागब्रह्मरूपा दिक्पालाः सुपूजिताः सुप्रीताः शान्तिकरा भवन्तु स्वाहा। ॐ गणेशस्कन्दक्षेत्रपालदेशनगरग्रामदेवताः सुपूजिताः शान्तिकरा भवन्तु स्वाहा। ऊँ अन्येऽपि क्षेत्रदेवा जलदेवा भूमिदेवाः सुपूजिताः सुप्रीता भवन्तु शान्तिं कुर्वन्तु स्वाहा। अन्याश्च पीठोपपीटक्षेत्रोपक्षेत्रवासिन्यो देव्यः सपरिकराः सबटुकाः सुपूजिताः भवन्तु शान्तिं कुर्वन्तु स्वाहा। ऊँ सर्वेपि तपोधनतपोधनी श्रावक श्राविकाभवाश्चतुर्णिकायदेवाः सुपूजिताः सुप्रीताः शान्तिं कुर्वन्तु स्वाहा। ऊँ अत्रैव देशनगरग्रामगृहेषु दोषरोगवैरिदौर्मनस्यदारिद्रयमरकवियोगदुःखकलहोपशमेन शान्तिर्भवतु। दुर्मनोभूतप्रेतपिशाचयक्षराक्षसवैतालझोटिंकशाकिनीडाकिनीतस्कराततायिनां प्रणाशेन शान्तिर्भवतु। भूकम्पपरिवेषविद्युत्पातोल्कापातक्षेत्रदेशनिर्घातसवोत्पातदोषशमनेन शान्तिर्भवतु। अकालफलप्रसूतिवैकृत्यपशुपक्षिवैकृत्याकालदुश्चेष्टाप्रमुखोपप्लवोपशमनेन शान्तिर्भवतु। ग्रहगणपीडितराशिनक्षत्रपीड़ोपशमेन शान्तिर्भवतु। जाङ्घिकनैमिकाकस्मिकदुःशकुनदुःस्वप्नोपशमेन शान्तिर्भवतु। "उन्मृष्टरिष्टदुष्टग्रहगतिदुःस्वप्नदुर्निमित्तादि। संपादितहितसंपन्नामग्रहणं जयति शान्तेः ।। या शान्तिः शान्तिजिने गर्भगते वाजनिष्ट वा जाते। सा शान्तिरत्र-भूया-त्सर्वसुखोत्पादनाहेतुः ।।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy