SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 116 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान सदयसदयवानिर्तितामय॑हर्षा विजयविजयपूजाविस्तरे सन्निकर्षा। विहितविहितबोधादेशना ते विशाला कलयकुलयमुच्चैर्मय्यनत्याईचित्ते ।। विरचितमहिमानं माहिमानन्दरूपं प्रतिहतकलिमानं कालिमानं क्षिपन्तम्। जिनपतिमभिवन्दे माभिवन्देतिघातं सुविशदगुणभारं गौणभारङ्गसारम् ।। सुभवभृदनुकम्पानीर्विशेषं विशेष क्षपितकलुषसंघातिप्रतानं प्रतानम्। पदयुगमभिवन्दे ते कुलीनं कुलीनं उपगतसुरपर्षत्सद्विमानं विमानम् ।। किरणकिरणदीप्तिर्विस्तरागोतिरागो विधुतविधुतनूजाक्षान्तिसाम्योऽतिसाम्यः। विनयविनययोग्यः संपरायो परायो जयति जयतिरोधानैकदेहः कदेहः ।।" ___इन पाँच छंदों द्वारा कुसुमांजलि दें। तत्पश्चात् निम्न छंद बोलें ___“श्रितफणपतिभोगः क्लृप्तसर्वांगयोगः श्लथितसदृढ़रोगः श्रेष्ठनापोपभोगः। सुरवपुषितरोगः सर्वसंपन्नभोगः स्फुटमृगमदभोगः सोऽस्तु सिद्धोपयोगः ।।" . इस छंद को बोलते हुए जिनबिम्ब पर कस्तूरी का लेप करें। पुनः शक्रस्तव का पाठ करें तथा “ऊर्ध्वाधो' छंदपूर्वक धूप-उत्क्षेपण करें। तत्पश्चात् हाथ में कुसुमांजलि लेकर भुजंगप्रयात छंद के राग में निम्न छंद बोलें - “यशश्चारशुभ्रीकृतानेकलोकः सुसिद्वान्तसन्तर्पितच्छेकलोकः । महातत्त्वविज्ञायिसंवित्कलोकः प्रतिक्षिप्तकर्मारिवैपाकलोकः ।। विमानाधिनाथस्तुताघ्रिद्वयश्रीविमानातिरेकाशयः काशकीर्तिः । विमानाप्रकाशैर्महोभिः परीतो विमानायिकैर्लक्षितो नैव किंचित् ।। क्षमासाधनानन्तकल्याणमालः क्षमासज्जनानन्तवन्द्याघ्रियुग्मः । जगद्भावनानन्तविस्तारितेजा जगद्व्यापनानन्तपू:सार्थवाहः।। वपुःसंकरं संकरं खण्डयन्ति सहासंयमं संयमं संतनोति। कलालालसं लालसं तेजसे तं सदाभावनं भावनं स्थापयामि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy