SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 113 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान “रागद्वेषजविग्रहप्रमथनः संक्लिष्टकर्मावलीविच्छेदादपविग्रहः प्रतिदिनं देवासुरश्रेणिभिः। सम्यक्चर्चितविग्रहः सुतरसा निर्धूतमिथ्यात्ववक्तेजःक्षिप्तपविग्रहः स भगवान्भूयाद्भवोच्छित्तये।।। संक्षिप्ताश्रवविक्रियाक्रमणिकापर्युल्लसत्संवरं षण्मध्यप्रतिवासिवैरिजलधिप्रष्टम्भने संवरम्। उद्यत्कामनिकामदाहहुतभुग्विध्यापने संवरं वन्दे श्रीजिननायकं मुनिगणप्राप्तप्रशंसं वरम् ।। श्रीतीर्थेश्वरमुत्तमैर्निजगुणैः संसारपाथोनिधेः कल्लोलप्लवमानवप्रवरतासंधानविध्यापनम्। वन्देऽनिन्द्यसदागमार्थकथनप्रौढ़प्रपंचैः सदा कल्लोलप्लवमानवप्रवरतासंधानविध्यापनम् ।। स्नात्रं तीर्थपतेरिदं सुजनताखानिः कलालालसं जीवातुर्जगतां कृपाप्रथनकृत्क्लृप्तं सुराधीश्वरैः। अङ्गीकुर्म इदं भवाच्च बहुलस्फूर्तेः प्रभावैर्निजैः स्नात्रं तीर्थपतेरिदं सुजनताखानिः कलालालसम् ।।" इन पाँच छंदों द्वारा कुसुमांजलि दें। तत्पश्चात् निम्न छंद बोलें “दूरीकृतो भगवतान्तरसंश्रयो यो ध्यानेन। निर्मलतरेण स एव रागः। मुक्त्यै सिषेविषुरमुं जगदेकनाथमंगे विभाति निवसन् घुसृणच्छलेन।।" __इस छंद से बिम्ब को कुंकुम से वासित करें। शक्रस्तव का पाठ करें तथा “ऊर्ध्वाधो" छंदपूर्वक धूप-उत्क्षेपण करें। पुनः हाथ में कुसुमांजलि लेकर शिखरिणी छंद के राग में निम्न छंद पढ़ें - ___“प्रभोः पादद्वन्द्वे वितरणसुधाभुक्शिखरिणीव संभूतश्रेयो हरिमुकुटमालाशिखरिणी। विभाति प्रश्लिष्टा समुदयकथा वैशिखरिणी न तेजःपुंजाढ्या सुखरसनकाङ्क्षाशिखरिणी।। जगद्वन्द्या मूर्तिः प्रहरणविकारैश्च रहितो विशालां तां मुक्तिं सपदि सुददाना विजयते। विशालां तां मुक्तिं सपदि सुददाना विजयते दधाना संसारच्छिदुरपरामानन्दकलिता।।। ___भवाभासंसारं हृदिहरणकम्पं प्रति नयत् कलालम्बः कान्तप्रगुणगणनासादकरणः। (इसका तृतीय एवं चतुर्थ पद प्रथम एवं द्वितीय पद के समान ही जाने) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy