SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान मंत्र "ॐ नमः श्रीदुरितारये श्रीसंभवनाथशासनदेव्यै श्रीदुरितो सायुधा सवाहना शेष पूर्ववत् । " काली यक्षिणी की पूजा के लिए छंद - “श्यामाभा पद्मसंस्था वलयवलिचतुर्बाहुविभ्राजमाना पाशं विस्फूर्जमूर्जस्वलमपि वरदं दक्षिणे हस्तयुग्मे । बिभ्राणा चापि वामेऽङ्कुशमपि कविषं भोगिनं च प्रकृष्टा देवीनामस्तु काली कलिकलितकलिस्फूर्तितद्भूतये नः । । " मंत्र सायुधा सवाहना "ॐ नमः श्रीकाल्यै अभिनन्दननाथशासनदेव्यै श्रीकालि शेष पूर्ववत् । " महाकाली यक्षिणी की पूजा के लिए छंद “स्वर्णाभाम्भोरुहकृतपदा स्फारबाहाचतुष्का सारं पाशं वरदममलं दक्षिणे हस्तयुग्मे । 90 वामे रम्याङ्कुशमतिगुणं मातुलिंग वहन्ती सद्भक्तानां दुरितहरणी श्रीमहाकालिकास्तु ।।" मंत्र “ॐ नमः श्रीमहाकालिकायै श्रीसुमतिनाथशासनदेव्यै श्रीमहाकालिके सायुधा सवाहना शेष पूर्ववत् । " श्यामा यक्षिणी की पूजा के लिए “श्यामा चतुर्भुजधरा नरवाहनस्था पाशं तथा च वरदं वामान्ययोस्तदनु सुन्दरबीजपूरं तीक्ष्णाङ्कुशं च परयोः “ॐ नमः श्री अच्युतायै श्रीपद्मप्रभस्वामिजिनशासनदेव्यै श्री अच्युते सायुधा सवाहना ...... शेष पूर्ववत् ।" शान्ता यक्षिणी की पूजा के लिए “गजारूढ़ा पीता द्विगुणभुजयुग्मेन छंद करयोर्दधाना । प्रमुदे ऽच्युतास्तु ।।" मंत्र Jain Education International - छंद लसन्मुक्तामालां वरदमपि सव्यान्यकरयोः । वहन्ती शूलं चाभयमपि च सा वामकरयोर्निशान्तं भद्राणां प्रतिदिशतु शान्ता सदुदयम् ।।" मंत्र “ॐ नमः श्रीशान्तायै श्रीसुपार्श्वनाथजिनशासनदेव्यै श्रीशान्ते सायुधा सवाहना शेष पूर्ववत् ।" ..... सहिता For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy