SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 64 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान सुवर्णकुसुमक्षमारुहविलासिकेतूद्गमो महापुरुषदेवराड्र भवतु सुप्रसन्नोऽधुना।।" (पृथ्वी) मंत्र - “ॐ नमः श्रीमहापुरुषाय किंपुरुषव्यन्तरेन्द्राय श्रीमहापुरुष सायुधः सवाहनः...... शेष पूर्ववत्।" अहिकाय इन्द्र की पूजा के लिए - छंद - “अम्भोदश्रेणिमुक्तत्रिदशपतिमणिस्पष्टरूपान्तरीक्ष छायापायप्रदायिस्वचरणमहसा भूषितारक्तवस्त्रः। नागाख्यक्ष्मारुहोद्यद्ध्वजपटलपरिच्छन्नकाष्टान्तरालः कल्याणं वो विदध्यादविकलकलया देवराजोहिकायः।। (स्रग्धरा) मंत्र - “ऊँ नमः श्रीअहिकायाय महोरगव्यन्तरेन्द्राय श्रीअहिकाय सायुधः सवाहनः...... शेष पूर्ववत् ।। - महाकाय इन्द्र की पूजा के लिए - छंद - “ईषन्त्रीलाभदेहोऽस्तशिखरिशिखरासीनपीनप्रभाठ्यप्रादुर्भूतार्कवर्णप्रकटसमुदयस्तैन्यकृतद्वस्त्रलक्ष्मीः। नागद्रुस्फारधाराधरपथगमनोद्यत्पताकाविनोदः श्रीवृद्धिं देहभाजां वितरतु सुरराट् श्रीमहाकायनामा । (स्रग्धरा) मंत्र - “ॐ नमः श्रीमहाकायाय महोरगव्यन्तरेन्द्राय श्रीमहाकाय सायुधः सवाहनः...... शेष पूर्ववत्। गीतरती इन्द्र की पूजा के लिए - छंद - "क्षीरोदसलिलस्नातलक्ष्मीकान्तवर्णविराजितः संध्याभवस्त्रवितानविस्तृतचेष्टितैरपराजितः। केतुधृततुम्बरुवृक्षलक्षितसर्वदारिपुनिर्जयः श्रीगीतरते नु कृतोद्यमखण्डितोरूविपद्रयः ।।" (गीता) मंत्र - "ऊँ नमः श्रीगीतरतये गन्धर्वव्यन्तरेन्द्राय श्रीगीतरते सायुधः सवाहनः...... शेष पूर्ववत्।। गीतयशः इन्द्र की पूजा के लिए - छंद - "श्यामलकोमलाभकरुणार्जितबहुसौभाग्यसंहतिः कुङ्कुमवर्णवर्णनीयधुतिमत्सिचसनिवारिताहसिः । कुसुमोद्भासचारुतरतरुवरतुम्बरुकेतुधारणो रचयतु सर्वमिष्टमतिगुणगण- गीतयशाः सुदारुणः ।।" (द्विपदी) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy