________________
शब्दानुक्रमणिका
३०९ आवणु-आपण (बाजार) ३।२।३, ४।२४।२ इंद-इन्द्र
१०।११।१ आविल-व्याप्त
४।१२।३ इंदभूइ-इन्द्रभूति (गौतम गणधर) १०।२।३, आवंत-आ+या + शतृ ६७.९
१०.४०११ आसउ-आश्रव १०१३९।२० इंदणील-इन्द्रनील (मणि)
९।२।३ आसगीउ-अश्वग्रीव (विद्याधर)
इंद-णंदण-इन्द्रका नन्दन वन
३।६।२ आसा-आशाकुमार (दिक्कुमार देव) १०।२९।७ इंदयालु-इन्द्रजाल (विद्या)
५।१३।१६ आसाचक्कू-आशाचक्र . २२११६ इंदाणि-इन्द्राणी
९।१२।१० आसामुह-आशामुख (दिशामुख) १०।१।१० इंदिदिर-भ्रमर
२।१११८ आसासेवि-आश्वासित २।१।१३ इंदु-इन्दु (नामक दूत)
३३३११८ आसीविसग्गि-आशीविषाग्नि ५।२२।६ इंदु-चन्द्रमा
९।१२।१२ आसंघ-आ+श्री इत्यर्थे देशी . - ४।३।६ इंधणु-ईन्धन
१०॥३६४ आहरण-आभरण
- १।६।१० आहारण-आहार
१०७११
ईसर-ईश्वर (नामक विद्याधर योद्धा) ४।६।६ आहारंगु-आहारक शरीर
१०१६।२
ईसाण-ईशान (स्वर्ग) १०।३०।१०, १०।३३।४ आहास-आ + भास (धातुः) ११६१४
ईसाणसग्गि-ईशान स्वर्ग
२।१०।१० आहुट्ट-सार्द्ध-त्रय (साढ़े तीन)
९।६।३ ईसाणिंद-ईशान इन्द्र
९।१२।१२ आहंडलु-आखण्डल (इन्द्र) .. २।४।१०
उ
उवरि-ऊपर
५।१।१० इउ-इदम् इति
९.१६११२ उइय-उदित, उदय
२७।११ इक्क-एक
१।२।१
उक्कलि-उत्कलि (नामकी वायु) १०७७ इच्छाहिय-इच्छाधिक
१।१२।५ उक्कंठिउ-उत्कंठित .
२।२०१५ इच्छिय-इच्छित
३॥१६॥३ उक्कंठिव-उत्कंठित
२।४७ इच्छंत-इच्छा २।२०।१८ उक्कंठि-उत्कण्ठा
४।२।३ इट्ठ-इष्ट
५।२१८ उग्ग-उग्र
७।१२।९ इड्ढिवंत-ऋद्धिवन्त १०।१९।७ उग्ग-तव-उग्रतप
३११७११ इण-सूर्य २७११, ९।२०१४ उग्गमु-उद्गम
४।९।५ इत्थंतरे-अत्रान्तरे ९।५।१ उग्गय-उद्गत
२।३।१, १०८।१३ इत-ईति (व्याधि) ३।१।१३ उग्गु-उन
३।१३।१ इतर-इतर (निगोद) १०१४।३ उग्घाडिउ-उद्घाटित
२।१३१८ इय-इति, एवं १॥३॥१ उच्चाइवि-उच्चीकृत
२।१०।१६ इयर-इतर (वनस्पति) १०१७।१० उच्छण्ण-आच्छन्न
२।१२।७ इल-एल (अपत्य-गोत्र). १।९।१० उच्छल्लिय-झिलमिल
१०।३१।११ इला-इला (राजर्षि जनककी माता) ९।४।६ उच्छलंत-उद् + क्षिप् धात्वर्थे उच्छलत् इव-(तत्सम) समान ९।१६।११
२।३।८, ५।१२।२ इसुकागिरि-इष्वाकार गिरि ।१०१६।९ उज्जल-उज्ज्वल
३१६१४ इह-एतत्, इसी १३।४ उज्जेणि-उज्जयिनी (नगर)
७।९।१२ इंति-यन्ती १।४।१२ उज्जोविय-उद्योतित .
५।१८।३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org