SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ द्वार १९४ १९६ तइयं मणोरमं तह विसालनामं च सव्वओभदं । सोमणसं सोमाणस महपीइकरं च आइच्वं ॥११३६ ॥ विजयं च वेजयंतं जयंतमपराजियं च सव्वटुं । एयमणुत्तरपणगं एएसिं चउव्विहसुराणं ॥११३७ ॥ चमरबलि सारमहियं सेसाण सुराण आउयं वोच्छं। दाहिणदिवड्डपलियं दो देसूणुत्तरिल्लाणं ॥११३८ ॥ अद्भुट्ठ अद्धपंचमपलिओवम असुरजुयलदेवीणं । सेसवणदेवयाण य देसूणद्धपलियमुक्कोसं ॥११३९ ॥ दसभवणवणयराणं वाससहस्सा ठिई जहण्णेणं । पलिओवममुक्कोसं वंतरियाणं वियाणिज्जा ॥११४० ॥ पलियं सवरिसलक्खं ससीण पलियं खीणससहस्सं । गहणक्खत्तताराण पलियमद्धं च चउब्भागो।११४१ ॥ तद्देवीणवि तट्ठिइअद्धं अहियं तमंतदेविदुगे। पाओ जहन्नमट्ठसु तारयतारीणमटुंसो ॥११४२ ॥ दो साहि सत्त साहिय दस चउदस सत्तरेव अयराई । सोहम्मा जा सुक्को तदुवरि एक्केक्कमारोवे ॥११४३ ॥ तेत्तीसऽयरुक्कोसा विजयाइसु ठिइ जहन्न इगतीसं । अजहन्नमणुक्कोसा सवढे अयर तेत्तीसं ॥११४४ ॥ पलियं अहियं सोहमीसाणेसुं तओऽहकप्पठिई। उवरिल्लंमि जहन्ना कमेण जावेक्कतीसऽयरा ॥११४५ ॥ सपरिग्गहेयराणं सोहमीसाण पलियसाहीयं । उक्कोस सत्त वन्ना नव पणपन्ना य देवीणं ॥११४६ ॥ -गाथार्थभवनपति-व्यंतर-ज्योतिषी एवं वैमानिक देवों की स्थिति-भवनपति, व्यन्तर, ज्योतिषी एवं वैमानिक देवों के क्रमश: दस, आठ, पाँच और छब्बीस भेद हैं ॥११२८ ।। भवनपति के दस भेद-असुरकुमार, नागकुमार, विद्युत्कुमार, सुवर्णकुमार, अग्निकुमार, वायुकुमार, स्तनितकुमार, उदधिकुमार, द्वीपकुमार तथा दिशिकुमार ।।११२९ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001717
Book TitlePravachana Saroddhar Part 2
Original Sutra AuthorN/A
AuthorHemprabhashreeji
PublisherPrakrit Bharti Academy
Publication Year2000
Total Pages522
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Religion, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy