SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ द्वितीयः स्तवकः 5 १ ) अथ कदाचिदस्य देवस्य भूषणमहितमसृणमणिगणेषु पूर्ववन्निशान्तदीपस्वरूपेषु, सहजविशालवक्षःस्थलसंगतमालायां विद्युतीव पूर्ववृत्तान्तायां, विशङ्कटवदनतटे पूर्ववत्प्रभाताब्जसंकाशे, तत्कल्पवास्तव्यतत्परिचारकत्रिदशेषु पूर्ववद्दिनविजृम्भितखद्योतसदृशेषु तद्वियोगवातधूत इव कम्पमाने तदावाससंबन्धिकल्पपादपे, जन्मप्रभृत्यनुभूतसमस्तसुखेष्वपि पिण्डीभूय दुःखात्मतामुपगतेष्विव दुःसहेषु, समागततत्सामानिकदेवसान्त्ववचनसमासादितधैर्यप्रकाशनसूर्यः सोऽयं ललिताङ्गसुरवर्यः सकलभुवनविलसित जिनभवनानि मासार्धन संपूज्य, अच्युतकल्पावलम्बितरवि $ १ ) अथेति-अथानन्तरं कदाचित् जातुचित् अस्य देवस्य ललिताङ्गाभिधानस्य भूषणेष्वाभरणेषु महिताः शोभिता मसृणाः स्निग्धाश्चाकचक्येन समुपेता इत्यर्थः ये मणयो रत्नानि तेषां गणेषु समूहेषु पूर्ववत् तद्विमानोद्भूतान्यदेवसंबन्धिपुरावृत्तान्तवत् निशान्तदीप इव प्रभातदीप इव स्वरूपं येषां तथाभूतेषु निष्प्रभेषु सत्सु, सहजविशालं निसर्गविस्तृतं यद् वक्षःस्थलमुरःस्थलं तत्र संगता या माला तस्यां विद्युतीव तडितीव पूर्वो १० वृत्तान्तो यस्यास्तथाभूतायां निष्प्रभायां सत्याम्, विशङ्कटवदनतटे विशालास्यतटे पूर्ववत् प्रभाताब्जः प्रातश्चन्द्र स्तस्य संकाशे सदृशे 'अब्जे धन्वन्तरी चन्द्रे निचुले क्लोबमम्बुजे' इति विश्वलोचनः तत्कल्पवास्तव्यास्तत्स्वर्गनिवासिनो ये तत्परिचारकत्रिदशास्तत्सेवकसुरास्तेष पर्ववत दिने दिवसे विज़म्भिता वृद्धिगता ये खद्योता ज्योतिरिङ्गणास्तेषां सदशेषु समानेषु प्रभारहितेषु सत्सु, तदावार मन तद्वियोगो ललिताङ्गामरविरह एव वातो वायुस्तेन धत इव कम्पित इव कम्पमाने सति, जन्मप्रभति १५ जनुरारभ्य अनुभूतानि भुक्तानि यानि समस्तसुखानि निखिलसातानि तेष्वपि पिण्डीभूय राशीभूय दुःखात्मतां दुःखस्वरूपतामुपगतेष्विव प्राप्तेष्विव दुःसहेषु दुःखेन सोढुं शक्येषु सत्सु, समागताः समायाता ये तस्य सामानिकदेवा मातृपितृस्थानीया देवविशेषास्तेषां सान्त्ववचनेन शान्तिकरोपदेशेन समासादितः प्राप्तो धैर्यमेव प्रकाशनसूर्यो यस्य तथाभूतः सोऽयं ललिताङ्गसुरवर्य एतन्नामनिलिम्पश्रेष्ठः, सकलभुवनेषु निखिललोकेषु विलसितानि १) अथेति-तदनन्तर किसी समय इस देवके आभूषणों में सुशोभित चमकीले २० भणियोंके समूह जब पूर्व में उत्पन्न हुए अन्य देवोंके समान प्रातःकालके दीपकोंके समान निष्प्रभ पड़ गये, इसके स्वभावसे ही विशाल वक्षःस्थल पर पड़ी हुई माला जव बिजलोकी तरह विलीन हो गयी, इसका विशालमुख तट जब पहलेकी तरह प्रातःकालके चन्द्रमाके समान हो गया, उस स्वर्गमें रहनेवाले जब उसके सेवकदेव पहलेके समान दिनमें प्रकट हुए पटबीजनाओंके समान कान्तिहीन हो गये, उस स्वर्गका कल्पवृक्ष जब उस देवके वियोग रूपी पवनसे कम्पित होकर ही मानो काँपने लगा था, और जन्मसे लेकर जितने सुखोंका अनुभव किया था वे सभी सुख जब एकत्रित होकर दुःखस्वरूपताको प्राप्त हुएके समान असह्य हो गये तब आये हुए उसके सामानिक जातिके देवों के सान्त्वनामय वचनोंसे जिसे धैर्यरूपी प्रकाशमान सूर्य प्राप्त हुआ था ऐसा यह ललितांग नामका श्रेष्ठ देव एकपक्षमें समस्तलोकमें २५ १. समासाधित क०। ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy