SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ३६६ पुरुदेव चम्पूप्रबन्धे ५१) पूजा द्विजानां शृणु वत्स ! साध्वी कालान्तरे प्रत्युत दोषहेतुः । काले कलौ जातिमदादिमेते वैरं करिष्यन्ति यतः सुमार्गे || ३६ || ५२ ) वत्स ! कालान्तरे दोषमूलमप्येतदञ्जसा । नाना परिहर्तव्यं धर्मसृष्ट्यनतिक्रमात् ॥३७॥ ५३ ) इति त्रिभुवनाधीशो गिरा कोमलया सभाम् । उल्लास्य मधुरं स्वप्नफलान्येवमवोचत ||३८|| ५४ ) अये वत्स ! महों विहृत्य महीभृत्कूटमास्थितानां त्रयोविंशतिपञ्चाननानां विलोकनेन त्रयोविंशतितीर्थंकरोदये दुर्णयानुद्भवनं पुनरेकाकिनः कण्ठीरवपोतस्योपकण्ठे कुञ्जरनिरीक्षणेन सन्मतेस्तीर्थे सानुषङ्गकुलिङ्गिप्रकटनं, कुम्भीन्द्रभटभग्नपृष्ठस्य सैन्धवस्यावलोकनेन १० दु:षमसाधुसंदोहस्य मुनिपरिवृढोपवाह्य निखिलतपोगुणवहनासामर्थ्यं शुष्कपत्रोपयोगिनामजानां निध्यानेन त्यक्तसदाचाराणां नराणामसद्वृत्तिताख्यापनं मदमन्थरसिन्धुरकन्धरारूढशाखामृग [ १०।६५१ मुखात् आविरभूत् प्रकटीबभूव ।। ३५ ।। ६५१ ) पूजेति - हे वत्स ! शृणु समाकर्णय, यद्यपि द्विजानां ब्राह्मणानां पूजा साध्वी अस्ति तथापि कालान्तरे समयान्तरे प्रत्युत दोषहेतुर्दोषकारणं भविष्यति, यतो यस्मात् कारणात् एते ब्राह्मणा कली काले पञ्चमे काले सुमार्गे प्रशस्तमार्गविषये जातिमदादि जातिगर्वादिकं १५ वैरं निरोधं करिष्यन्ति । इन्द्रवज्रा छन्दः || ३६ || १५२ ) वत्सेति - सुगमम् ||३७|| ६५३ ) इतीति- सुगमम् ॥३८।। § ५४ ) भये वत्सेति - महीं विहृत्य पृथिव्यां विहारं कृत्वा महीभृत्कूटं पर्वतशिखरम् अस्थितानामधिष्ठितानाम्, त्रयोविंशतिपञ्चाननानां त्रयोविंशतिसिंहानां विलोकनेन त्रयोविंशतितीर्थकरोदये वृषभादिपारवन्ति त्रयोविंशतितीर्थंकरोदयकाले दुर्णयस्य मिध्यानयस्यानुद्भवनमप्रकटनम् । पुनः किंतु एकाकिन एकस्य कण्ठीरवपोतस्य सिंहशावकस्य उपकण्ठे समीपे कुञ्जरनिरीक्षणेन गजावलोकनेन सन्मतेर्वर्धमानस्य तीर्थे २० सानुषङ्गाणां सपरिग्रहाणां कुलिङ्गिनां कृतापसानां प्रकटनम् । कुम्भीन्द्रस्य गजेन्द्रस्य भरेण भग्नं त्रुटितं पृष्ठं यस्य तथाभूतस्य सैन्धवस्य हयस्य अवलोकनेन दुःषमसाधुसंदोहस्य पञ्चमकालसाधुसमूहस्य मुनिपरिवृढैर्यतिपतिभिरुपवाह्या धर्तुं योग्या ये निखिलतपोगुणास्तेषां वहनस्य धारणस्यासामर्थ्यम् । शुष्कपत्रोपयोगिनां शुष्कपत्रभक्षणशीलानाम् अजानां वर्कराणां निध्यानेन दर्शनेन त्यक्तसदाचाराणां परित्यक्तसद्वृत्तानां नराणां उस मण्डलको हर्षित करती हुई, मकरन्दसे मधुर २५ प्रकट हुई ||३५|| ५१ ) पूजेति - उन्होंने कहा कि हे ठीक है परन्तु वह कालान्तर में दोषका कारण होगी। मदको आदि लेकर समीचीनमार्ग में वैर करने लगेंगे ||३६|| १५२ ) वत्सेति - हे वत्स ! यद्यपि इनका रचा जाना कालान्तर में दोषका मूल है तो भी इस समय धर्मसृष्टिका उल्लंघन न हो इस भावना से इनका निराकरण करना अच्छा नहीं है ||३७|| $५३ ) इतीति- इस प्रकार ३० त्रिभुवनपति वृषभजिनेन्द्र, कोमल वाणीके द्वारा सभाको हर्षित कर स्वप्नोंका फल इस प्रकार कहने लगे ||३८|| $५४ ) अये वत्सेति - हे वत्स ! पृथिवी में विहार कर पर्वतके शिखर पर स्थित तेईस सिंह देखनेसे सूचित होता है कि तेईस तीर्थंकरोंके उदयकाल में मिध्यानयकी उत्पत्ति नहीं होगी परन्तु एक सिंहके बच्चे के समीप हाथी देखनेसे सूचित होता है कि सन्मति तीर्थकरके तीर्थ में परिग्रही कुलिंगी प्रकट होंगे। हाथी के भारसे जिसकी पीठ टूट गयी है। ३५ ऐसा घोड़ा देखनेसे सूचित होता है कि दुःषम - पंचमकालसम्बन्धी साधुओंके समूह में मुनिराजोंके द्वारा धारण करने योग्य समस्त तपके गुण धारण करने की सामर्थ्य नहीं रहेगी । Jain Education International दिव्यध्वनि भगवान् के मुखारविन्द से वत्स ! सुन, ब्राह्मणोंकी पूजा यद्यपि क्योंकि कलिकालमें ये ब्राह्मण जाति For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy