SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ -२५ ] दशमः स्तबकः दिनकरसदृक्चक्रोद्योतेन मार्गमबूबुधत् निधिपतिमहानीकं व्याक्रान्तसर्वदिगन्तरम् ॥१६॥ $ २४ ) ततश्च यावच्चक्रधरानीकं भुजबलिबलेन महाप्रलयसमये पूर्वपारावारः पश्चिम - पारावारेणेव पटुगर्जनतर्जितदिशावशावल्लभं संगम्य युद्धाय संनद्धं तावदग्रेसरैः प्रज्ञावताम्, अधोनैर्जनानुरागस्य, आवासैर्मन्त्रलक्ष्म्याः, आकरैः कार्यंचातुर्यस्य, महत्तमैः सचिवैर्मुधा जनविनाशकारणं प्रविदारणं न युज्यते, युज्यते च युवयोर्जयलक्ष्मीतुलारोहणं जलदृष्टिमुष्टिरणमिति बोधितो परितः पश्यत्सु सुरगगनचरेषु रणाङ्गणमवतीर्णौ तो नरकुञ्जरो जङ्गमाविव निषधनीलाचलो चकासामासतुः । $ २५ ) तदा जयश्रीरुभयोः सकाशगतागतायासमनुव्रजन्तो । तटद्वयोद्भासितशाड्वलाशागतागतायासितगौरिवाभूत् ॥१७॥ ३५७ Jain Education International ५ निखिलकाष्ठान्तराणि येन तत् निधिपतिमहानीकं चक्रवर्तिविशालसैन्यं विनटद्वाजिव्राते विनृत्यदश्वसमूहे प्रतापवशोत्थिते तेजोवशसमुत्थापिते रजसि परागे जगतां भुवनानाम् आन्ध्यं अन्धतां व्यातन्वतीव कुर्वतीव विजृम्भिते वृद्धिगते सति दिनकरसदृक् सूर्यसंनिभं यत् चक्रं चक्ररत्नं तस्योद्योतेन प्रकाशेन मार्गं पन्थानम् अबूबुधत् जानाति स्म । हरिणीच्छन्दः ॥ १६ ॥ $ २४ ) ततश्चेति - ततश्च तदनन्तरं च यावत् चक्रधरानीकं चक्रवर्तिसैन्यं भुजबलिबलेन बाहुबलिसैन्येन महाप्रलयसमये षष्ठकालान्तभाविमहाप्रलयकाले पूर्वपारावारः १५ पूर्वाब्धिः पश्चिमपारावारेणेव पश्चिमाब्विनेव पटुगर्जनेन वर्जिता दिशावशावल्लभा दिग्गजा यस्मिन्कर्मणि यथा स्यात्तथा संगम्य मिलित्वा युद्धाय संनद्धं तत्परं बभूव तावत् प्रज्ञावतां बुद्धिमताम् अग्रेसरैः प्रधानैः, जनानुरागस्य लोक प्रेम्णोऽधीनैरायत्तः, मन्त्रलक्ष्म्या मन्त्रश्रिया आवासैः निवासस्थानभूतैः कार्यचातुर्यस्य विधिवैदग्ध्यस्य आकरैः खनिभिः महत्तमैः श्रेष्ठतमैः सचिवैरमात्यैः मुधा व्यर्थं जनविनाशकारणं जनक्षयकारणं प्रविदारणं युद्धं ‘युद्धमायोधनं जन्यं प्रधनं प्रविदारणम्' इत्यमरः, न युज्यते युक्तं न भवति । युवयोः जलदृष्टि- २० मुष्टिरणं जलरणं दृष्टिरणं मुष्टिरणं च जयलक्ष्मोतुलारोहणं युज्यते च युक्तं च भवतीति बोधितो विज्ञपितो सुरंगगनचरेषु देवविद्याधरेषु पश्यत्सु सत्सु रणाङ्गणं समराजिरम् अवतीर्णौ तौ नरकुञ्जरी नरश्रेष्ठौ जङ्गमौ गतिशीलौ निषधनीलाचलाविव चकासामासतुः शुशुभाते । $ २५ ) तदेति तदा तस्मिन्काले For Private & Personal Use Only १० समस्त दिशाओंके अन्तरालको व्याप्त करनेवाली चक्रवर्तीकी वह विशाल सेना, जिसमें घोड़ोंके समूह नृत्य कर रहे थे, जो प्रतापके कारण उठी हुई थी, तथा जो जगत्‌को अन्धा २५ करनेके लिए ही मानो सब ओर फैल रही थी ऐसी धूलिमें सूर्यके समान चक्ररत्नके प्रकाशसे मार्गको जान पाती थी ||१६|| २४ ) ततश्चेति - तदनन्तर महाप्रलयके समय पश्चिम समुद्रके साथ पूर्व समुद्र के समान, ज्योंही चक्रवर्तीकी सेना बाहुबलीकी सेना के साथ मिलकर तीव्र गर्जनासे दिग्गजोंको धौंस दिखाती हुई युद्धके लिए तैयार हुई त्योंही बुद्धिमानों में अग्रेसर, जनानुरागके अधीन, मन्त्रलक्ष्मीके निवासभूत तथा कार्यसम्बन्धी ३० चतुराईकी खान स्वरूप श्रेष्ठ मन्त्रियोंने जिनसे यह प्रार्थना की थी कि व्यर्थ ही जनक्षयका कारण युद्ध करना युक्त नहीं है आप दोनोंके लिए तो जलयुद्ध, दृष्टियुद्ध, और मुष्टियुद्ध के तीन युद्ध ही विजयलक्ष्मीके तुलारोहणके समान है अर्थात् आप दोनोंकी विजयका निर्णय देने के लिए युक्त हैं, ऐसे नरश्रेष्ठ भरत और बाहुबली सब ओर देव और विद्याधरोंके देखते रहते रणांगण में अवतीर्ण हुए। उस समय वे चलते-फिरते निषधाचल और नीला- ३५ चलके समान सुशोभित हो रहे थे । ९२५) तदेति - उस समय दोनोंके पास जाने-आनेके www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy