SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ - ३९ ] नवमः स्तबकः ३३९ ३७) तथा हि-अपि कुशलमिति सकलभुवनकुशलवितरणधुरीणे त्वयि लज्जाकरम् । जयेति कलितजयश्रीपाणिग्रहणे सिद्धसाधनम्। दयस्वेति करुणावरुणालये न चमत्कारि । प्रसीदेति प्रसन्नस्वभावे न विधेयम् । स्वागतमित्यभ्यागतविषयम् । परिपालयेति प्रभुमात्रगोचरम् । तव किङ्करोऽहमिति सुरनरविनुतचरणनलिने नातिशयावहमिति श्रीमदुचितवचनचातुरीचन मे बुद्धिमधिरोहति। $३८ ) विद्धि मां विजयाधस्य मर्मज्ञममृताशनम् । कृतमालं गिरेरस्य कूटेऽमुष्मिन्कृतालयम् ॥२५।। ६३९) इत्यादि वदन्तमुपदीकृतचतुर्दशभूषणं प्रतिपादिततगिरिगुहाद्वारप्रवेशोपायमादितेयं सबहुमानं विसयं प्रसन्नेन चक्रधरेण गुहाद्वारमुत्पाटय यावत्तदुपशमनं तावत्पाश्चात्त्यखण्डं विजय विदधामि ॥२४॥ ३७) तथा हीति-अपि कुशलं भवतः कुशलं विद्यते किम् । इति कथनं सकलभुवनस्य निखिललोकस्य कुशलवितरणधुरोणे कुशलप्रदानदक्षे त्वयि भवति लज्जाकरं पोत्पादकम्, १० जयेति भवतो जयोऽस्त्विति कथनं कलितं कृतं जयश्रिया विजयलक्ष्म्याः पाणिग्रहणं विवाहो येन तथाभृते त्वयि सिद्धस्य साधनमिति सिद्धसाधनं पिष्टपेषणसदृशं निरर्थकमित्यर्थः । दयस्व दयां कुरु इति कथनं करुणावरुणालयेऽनुकम्पाकूपारे दयासागर इत्यर्थः, त्वयि न चमत्कारि न चमत्कारोत्पादकम् । प्रसीद-प्रसन्नो भवेति कथनं प्रसन्नस्वभावे प्रसन्नस्वभावयुक्त त्वयि न विधेयं न विधातुं योग्यं न करणीयमित्यर्थः । स्वागतं भवतः स्वागतं भवत्विति कथनम् अभ्यागतो विषयो यस्य तथाभूतम् एवं कथनमभ्यागतस्य विषयेऽहं भवतीत्यर्थः । परिपालय १५ रक्षेति कथनं प्रभुमात्रगोचरं स्वामिमात्रविषयम् । तव भवतः किंकरोऽहं दासोऽहमिति कथनं सुरनरैरमरमनुजैविनुते संस्तुते चरणनलिने पादपद्धे यस्य तथाभूते त्वयि न अतिशयावहं न विशेषतायुक्तम् । इतीत्थं श्रीमतो भवत उचिता योग्या वचनचातुरी वाग्वदग्धी च मे मम बुद्धि मनोषां नाधिरोहति नाधितिष्ठति । $16) विद्धीति-मां पुरोविद्यमानं विजयाधस्य तन्नामपर्वतस्य मर्मज्ञं गुप्तस्थानज्ञानयुक्तम् अमृताशनं देवं अस्य गिरेः अमुष्मिन् कूटे शिखरे कृतालयं कृतनिवासं कृतमालं कृतमालनामधेयं विद्धि जानीहि ॥२५॥ २० ६ ३९) इत्यादीति-इत्यादि वदन्तं कथयन्तम्, उपदीकृतानि चतुर्दशभूषणानि यस्य तं, प्रतिपादितः कथितः ॥२४।। ६३७) तथा होति-आपकी कुशल है ? यदि यह कहा जावे तो यह कहना समस्त संसारको कुशलताके प्रदान करने में निपुण आपके विषयमें लज्जा उत्पन्न करनेवाला है। आपकी जय हो यदि यह कहा जावे तो विजय-लक्षमीके साथ पाए थ पाणिग्रहण करनेवा आपके विषयमें वैसा कहना सिद्धको सिद्ध करना अर्थात् पिष्टपेषण करना है । दया कीजिए यदि २५ यह कहा जावे तो दयाके सागरस्वरूप आपके विषयमें ऐसा कहना चमत्कार करनेवाला नहीं है । प्रसन्न होइए यदि यह कहा जावे तो प्रसन्न स्वभाववाले आपके विषयमें वैसा कहना योग्य नहीं है। आपका स्वागत हो यदि ऐसा कहा जावे तो यह कहना आगन्तुकके सम्बन्ध रखने वाला है। रक्षा कीजिए यदि यह कहा जावे तो यह कहना प्रभुमात्रसे सम्बन्ध रखनेवाला है । प्रत्येक प्रभुसे ऐसा कहा जाता है उससे कोई विशेषता सिद्ध नहीं ३० होती । मैं आपका किंकर हूँ यदि यह कहा जावे तो देव और मनुष्यों के द्वारा जिनके चरणकमलोंकी स्तुति की जा रही है ऐसे आपके विषय यह कहना विशेषताको धारण करनेवाला नहीं है। इस तरह आपके योग्य वचनोंकी चतुराई मेरी बुद्धि में नहीं आ रही है अर्थात् क्या कहूँ यह मैं नहीं सोच पा रहा हूँ। ६३८) विद्धीति-मुझे आप विजयाध पर्वतके मर्मको जाननेवाला कृतमाल नामका देव जानो। मैं इसी पर्वतके उस शिखरपर रहता हूँ ॥२५॥ ३५ $ ३९) इत्यादीति-जो इस प्रकारके वचन कह रहा था, जिसने चौदह आभूषण भेटमें दिये थे तथा जिसने उस पर्वतके गुहाद्वार में प्रवेश करनेका उपाय बतलाया था ऐसे उस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy