SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३१६ पुरुदेवचम्पूप्रबन्धे [ ८६६८बलं पुरोधाय पुरतश्चलितः, पुरतः परिशोभमानमेकत्र युगपदुदितदिनकरबिम्बसहस्रशङ्काकर पुजीभूतमिव कान्तिसारं भगवदास्थानमण्डपं प्रवीक्ष्य प्रविश्य चान्तः क्रमेण प्रथमद्वितीयसालावुत्क्रम्य, तत्र संभ्रायद्भिर्दोवारिकः प्रवेशितः त्रिदशभुवनसौभाग्यजित्वरीं श्रीमण्डपशोभावैखरी विलोक्य विस्मितमानसः प्रदक्षिणीकृत्य प्रथमपीठे धर्मचक्रचतुष्टयं, द्वितीयपीठे महाध्वजांश्चार्चयित्वा, गन्धकुटीमध्यसमिद्धसिंहासनोपरि विराजमानतया पूर्वाचलशिखरशोशुभ्यमानं दिनमणिमनुकुर्वाणं, चलच्चामरनिकरवीज्यमानतया पुष्पवृष्टिपरोततया च प्रपतन्निर्झरं त्रिधाभूतविधुबिम्बावलम्बिताम्बुधरचुम्बितं मन्दारतरुगलितप्रसूनपरिमेदुरं मन्दरगिरि तुलयन्तं भगवन्तमवलोक्य प्रणम्य चातिविभवेन पूजयामास । शब्देन निरुद्धा दशदिशावकाशा येन तत् प्रचलितम् अम्भोधिमिव सागरमिव, षडङ्गस्तरङ्गितं यद् बलं सैन्यं १० तत् पुरोधाय अग्ने कृत्वा पुरतो नगरात् चलितः पुरतोऽने शोभमानं विराजमानं, एकत्र एकस्मिन् स्थाने युगपद् एकसार्धम् उदितानि यानि दिनकरबिम्बसहस्राणि तेषां शङ्काकरं संदेहोत्पादकं पुजीभूतं राशीकृतं कान्तिसारमिव भगवदास्थानमण्डपं जिनेन्द्रसभामण्डपं प्रवीक्ष्य दृष्ट्वा प्रविश्य च अन्तः, क्रमेण प्रथमद्वितीयसाली उत्क्रम्य समुल्लङ्घ्य तत्र संभ्राम्यद्भिः दौवारिकाररक्षकैः प्रवेशितः प्रापितप्रवेशः सन् त्रिदशभुवनस्य स्वर्गस्य सौभाग्य शोभा जित्वरी जयनशीलां श्रीमण्डपस्य शोभावैखरी तां श्रीमण्डपसुषमाविस्तृति विलोक्य विस्मितमानसः १५ चकितचेताः प्रदक्षिणीकृत्य परिक्रम्य प्रथमपीठे धर्मचक्राणां चतुर्दिस्थितानां चतुष्टयं चतुष्कं, द्वितीयपीठे महाध्वजान् बृहत्पताकाश्च अर्चयित्वा गन्धकुटीमध्ये समिद्धस्य देदीप्यमानस्य सिंहासनस्य हरिविष्टरस्योपरि विराजमानतया शोभमानतया पूर्वाचलशिखरे शोशुभ्यमानमतिशयेन शुम्भन्तं दिनमणि सूर्यम् अनुकुर्वाणं, चलच्चामराणां निकरेण वीज्यमानतया पुष्पवृष्टिपरीततया च सुमनोवृष्टिव्याप्ततया च प्रपतन्तो निर्झरा वारिप्रवाहा यस्मिस्तं, त्रिधाभूतेन विधुबिम्बेनावलम्बितः सहितो योऽम्बुधरो मेघस्तेन चुम्बितं मन्दारतरुभ्यः २० कल्पवृक्षेभ्यो गलितैः प्रसूनः पुष्पैः परिमेदुरं व्याप्तं मन्दरगिरि सुमेरुसानुमन्तं तुलयन्तं भगवन्तं वृषभ जिनेन्द्रम् अवलोक्य प्रणम्य च नमस्कृत्य च अतिविभवेन विपुलसमृद्धया पूजयामास । ६६९) पूजान्त इति-पूजान्ते सपर्यावसाने भरतनृपतिः भरतेश्वरः त्रिभुवनतिलकं त्रिलोकोश्रेष्ठं सकलगुणनिधि निखिलगुणसागरं विश्वेषां सकलपदार्थानां याथात्म्यस्य पारमार्थ्यस्य बोषो ज्ञानं यस्य तं तथाभूतं देवदेवं जिनेन्द्रं संप्रणम्य अतिभक्त्या तीव्रानुरागेण स्तुत्वा नत्वा च भूयः पुनः श्रीमण्डपानचं २५ गत्वा तत्र सभ्यानामन्यसभासदानामन्तराले मध्ये देवाङ्गे जिनेन्द्रशरीरे दत्तदृष्टिः प्रदत्तनयनः मुकुलिते शब्दोंसे दशों दिशाओंके अवकाशको रोकनेवाली तथा लहराते हुए समुद्रके समान छह अंगोंसे व्याप्त सेनाको आगे कर नगरसे चला। आगे शोभायमान तथा एक स्थानपर एक साथ उदित हुए हजार सूर्यबिम्बोंकी शंका करनेवाले अथवा इकठे हुए कान्तिके सारके समान भगवानके सभामण्डपको देखकर उसने भीतर प्रवेश किया। क्रम-क्रमसे पहले और दूसरे , कोटको उल्लंघन कर वहाँ घूमनेवाले द्वारपालोंके द्वारा भीतर प्रविष्ट होता हुआ आगे बढ़ा। सर्वप्रथम स्वर्गकी शोभाको जीतनेवाली श्रीमण्डपकी विचित्र शोभाको देखकर उसका मन आश्चर्यसे चकित हो गया। तदनन्तर प्रथम पीठपर विद्यमान चार धर्मचक्रोंकी प्रदक्षिणा देकर तथा द्वितीय पीठपर स्थित महाध्वजाओंकी पूजा कर उसने भगवानके दर्शन कर प्रणाम किया और बहुत वैभवके साथ उनकी पूजा की। उस समय भगवान, गन्धकुटीके मध्यमें देदीप्यमान सिंहासनके ऊपर विराजमान होनेसे उदयाचलके शिखरपर शोभायमान सूर्यका अनुकरण कर रहे थे। चलते हुए चामरोंके समूहसे वीज्यमान तथा पुष्पवृष्टिसे व्याप्त होनेके कारण वे उस मन्दरगिरिकी तुलना कर रहे थे जिसपर अनेक निर्झर पड़ रहे ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy