SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३०० पुरुदेवचम्पूप्रबन्धे [ ४६$ ४६ ) सालः स्वर्णमयस्ततः परमभूद्रौप्यैश्चतुर्गोपुरैः प्रत्युप्तः शिखरोल्लसन्मणिगणैर्नक्षत्रशङ्काकरः । सुस्वच्छश्चतुरम्बुदैरुपगतः सुत्रामचापोत्करो __ देवं सेवितुमेतमागत इति व्योमाध्वगैः शङ्कितः ।।२८।। ६४७ ) सत्यं सुरेन्द्रचापः सालोऽभूदिति न संशयः कश्चित् । घनचापलताख्यातः सुमनोधर्मत्वमाप सपदि यतः॥२९॥ $ ४८ ) द्वारेषु मङ्गलद्रव्याण्यष्टोत्तरशतं बभुः।। भृङ्गारादीनि निधयो नवशङ्खादयस्तथा ॥३०॥ $ ४९ ) ततः परं दौवारिकयक्षपालिततद्गोपुरप्रान्तविलसितेन मृदुमृदङ्गनिनादगर्जनशोभि१० विषमच्छदः' इत्यमरः, पुष्पवत्यपि रजस्वलापि पवित्रा शुचिरिति विरोधः पक्षे पुष्पवत्यपि कुसुमसहितापि पवित्रा । ६४६ ) साल इति-ततः परं पुष्पवाट्या अग्रे रौप्य रजतमयैः चतुर्गोपुरैश्चतुःप्रधानद्वारैः प्रत्युक्तो युक्तः शिखरोल्लसन्मणिगणैः शृङ्गोल्लसद्रत्नराशिभिः नक्षत्रशङ्काकरस्तारिकाविधायकः स्वर्णमयः कनकमयः साल: प्राकारः अभूत् । यः साल: सुस्वच्छरतिधवलैः चतुरम्बुदैश्चतुर्मेधैः उपगतः सहितः सुत्रामचापोत्करः शक्रशरासनसमूहः एतं देवं वृषभजिनेन्द्र सेवितुमुपासितुम् आगतः समायात इतीत्थं व्योमाध्वगैः तारापथ१५ पथिकैः देवविद्याधरैरित्यर्थः शङ्कितः संदिग्धः । संशयालंकारः । शार्दूलविक्रीडितम् ॥२८॥ ६४७ ) सत्य मिति-सत्यं परमार्थतया सुरेन्द्रचापः इन्द्रधनुः सालः प्राकारः अभूत् इति कश्चित् कोऽपि संशयः संदेहो नाभूत् । यतो यस्मात्कारणात् स धनेषु.मेघेषु चपलता धनुर्वल्ली इति ख्यातः प्रसिद्धः पक्षे चपल एव चापलस्तस्य भावश्चापलता घना चासो चापलता चेति घनचापलता सातिशयचञ्चलता तया ख्यातः प्रसिद्धः सन् सपदि शीघ्रं सुमनो धर्मत्वं सुमनसां देवानां धर्मत्वं कोदण्डत्वम् आप प्राप पक्षे देवस्वभावत्वम् आप। श्लेषः । २० आर्या ॥२९॥ $ ४८ द्वारेविति–तथा किं च द्वारेषु प्रवेशमार्गेषु भृङ्गारादीनि भृङ्गारप्रभृतीनि अष्टोत्तरशतं अष्टोत्तरशतसंख्याप्रमितानि मङ्गलद्रव्याणि शङ्खादयश्च नवविधयो बभुः शुशुभिरे । भृङ्गारादीनि मङ्गलद्रव्याणि अष्ट सन्ति, तानि च प्रत्येकम् अष्टोत्तरशतसंख्याप्रमितान्यासन् ॥३०॥ $ ४९) तत इति-ततः परं सुवर्णसालादनन्तरं दौवारिकयक्षीरपालयक्षनामकव्यन्तरदेवैः पालितानां रक्षितानां तद्गोपुराणां पूर्वोक्तप्रधानज्ञानसे रहित थी ) अपरिमित पत्रोंके समूहसे युक्त होकर भी जो सप्तपर्ण-सात पत्रोंसे शोभित थी ( पक्ष में सप्तपर्ण नामक वृक्षोंसे सुशोभित थी) और पुष्पवती-रजस्वला होकर भी जो पवित्र थी (पक्षमें फूलोंसे युक्त होकर भी उज्ज्वल थी)। ६४६ ) स्तल इति-उस पुष्पवाटिकाके आगे सुवर्णमय कोट था। वह कोट चाँदीसे बने हुए चार गोपुरोंसे युक्त था, उस कोटके शिखरोंपर जो मणियोंके समूह चमक रहे थे उनसे वह नक्षत्रोंकी शंका करता था तथा आकाशमें चलनेवाले देव विद्याधर उसके विषयमें ऐसी शंका करते थे कि अत्यन्त ३० स्वच्छ चार मेघोंसे सहित इन्द्रधनुषोंका समूह ही क्या इन वृषभ देवकी सेवा करनेके लिए आया है ? ॥२८|| $ ४७ ) सत्यमिति-सचमुच इन्द्रधनुष ही वह कोट बन गया था इसमें कुछ भी संशय नहीं है क्योंकि वह घन चापलताख्यात-मेघसम्बन्धी धनुषरूपी लता इस नामसे प्रसिद्ध था ( पक्ष में अत्यधिक चंचलतासे प्रसिद्ध था) और उसने शीघ्र ही सुमनोधर्मत्व-देवोंके धनुषपनेको प्राप्त कर लिया था (पक्षमें देवस्वभावताको प्राप्त कर ३५ लिया था ) ॥२९॥ $ ४८ ) द्वारेष्विति-प्रत्येक द्वारोंपर एक सौ आठकी संख्यामें श्रृंगार आदि मंगल द्रव्य तथा शंख आदि नौ निधियाँ सुशोभित हो रही थीं ॥३०॥ $ ४९ ) तत इति-उस सुवर्णमय कोटके आगे वह समवसरण सभा चाँदीसे बनी हुई नाट्यशालाओंके Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy