SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ षष्ठः स्तबकः २३९ $ ४३ ) पुण्याशीर्वचनारवैर्मुगदृशां भूपालगेहान्तरे सानन्दं प्रहतानकध्वनिभरैर्वादित्रघोषस्तथा । लेखोन्मुक्तसुमावलीमनुपतल्लोलम्बकोलाहलैः शब्दैकार्णवमग्नमेतदभवयालोललोकत्रयम् ॥२९॥ $४४) मन्दारवनविहारी मन्दं मन्दं चचार पवमानः। ककुभां जेता जात इति भीत इव प्रतीतदिक्पालः ॥३०॥ $ ४५ ) तदानीं सरभससंचरत्परिजननिकरसंक्षोभसंचलितमहीतला, प्रतिनिकेतनं समुदस्तकेतनपटसंजातम पवनसमानीतकल्पतरुकुसुमोपहारा, गङ्गातरङ्गशीकरनिकरद्विगुणितशैत्यसौरभ्यमृगमदजलच्छटासंसिक्तमधुकरनिकरझङ्कारमनोहारिकुसुमोपहारमण्डितरथ्याङ्गणा, महीपतिनि लेभाते । उपमा ॥२८॥ ६४३ ) पुण्याशीरिति-भूपालगेहान्तरे राजभवनमध्ये मृगदृशां नारीणां पुण्याशीर्वच- १० नारवैः पवित्राशीर्वादवचनध्वनिभिः सानन्दं सहर्ष यथा स्यात्तथा प्रहतास्ताडिता य आनकाः पटहास्तेषां ध्वनिभरैः शब्दसमूहः, वादित्रघोषैः वाद्यनिनादैः तथा लेखैर्देवैरुन्मुक्ता पातिता या सुमावली प्रसूनपङ्क्तिस्ताम्, अनुपतन्तोऽनुवावमाना ये लोलम्बा भ्रमरास्तेषां कोलाहलैः कलकलशब्दैः एतत् व्यालोललोकत्रयं चञ्चलजगत्त्रयम् शब्द एव एकार्णवः एकसागरस्तस्मिन् मग्नं ब्रुडितम् अभवत् । समन्तात् शब्दा एव श्रूयमाणा आसन्निति भावः । शार्दूलविक्रीडितं छन्दः ॥२९॥ ४४ ) मन्दारेति-मन्दारवनविहारी कल्पतरूद्यानविहरणशीलः १५ पवमानः पवनः ककुभां दिशां जेता जित्वरः जातः समुत्पन्न इति हेतोः भोत इव भययुक्त इव प्रतीतदिक्पालः सूचितदिक्पाल: सन् मन्दं मन्दं शनैः शनैर्यथा स्यात्तथा चचार चरति स्म । उत्प्रेक्षा ॥३०॥ $ ४५) तदानीमिति-तदानीं तस्मिन् काले साकेतपुरी अयोध्यापुरो अजायत बभूवेति कर्तृक्रियासंबन्धः । कीदृशी अजायतेत्याह सरभसेति-सरभसं सर्वगं संचरन्तः समन्ताच्चलन्तो ये परिजननिकराः कुटुम्बिजनसमूहास्तेषां संक्षोभेण संचलितं कम्पितं महोतलं यस्यां तथाभूता, प्रतीति-निकेतनं निकेतनं प्रतीति प्रतिनिकेतनं २० प्रतिगृहं समुदस्ताः समुन्नमिता ये केतनपटा वैजयन्तोवस्त्राणि तैः संजातः समुत्पन्नो यो म पवनः सुन्दरसमीरस्तेन समानीताः संप्रापिता: कल्पतरूणां कुसुमोपहारा यस्यां सा, गङ्गति-गङ्गातरङ्गाणां भागीरथीभङ्गानां ये शीकश अम्बुकणास्तेषां निकरण समहेन द्विगुणिते शैत्यसौरभ्ये शिशिरत्वसौगन्ध्य यस्य मदजलं कस्तूरीसलिलं तस्य छटया संसिक्ताः समुक्षिता ये मधुकरनिकराः षट्पदसमूहास्तेषां मरुदेवी परमहर्षको प्राप्त हो रहे थे ॥२८|| $ ४३ ) पुण्याशीरिति-राजभवनके अन्दर स्थित २५ स्त्रियोंके पवित्र आशीर्वादात्मक वचनोंके शब्दोंसे, हर्षसहित ताड़ित नगाड़ोंके शब्दोंसे, अन्य बाजोंके शब्दोंसे तथा देवों के द्वारा बरसाये हुए पुष्पसमूहका पीछा करनेवाले भ्रमरोंके कोलाहलसे हलचलको प्राप्त हुआ यह लोकत्रय शब्दरूप एक सागरमें निमग्न हो गया थासब ओर शब्द ही शब्द सुनाई पड़ता था ॥२९॥ ४४) मन्दारेति-'दिशाओंको जीतनेवाला उत्पन्न हो चुका है' इस प्रकार डरते-डरते दिक्पालोंको सूचित करनेवाला कल्पवनविहारी इ. वायु धीरे-धीरे बह रहा था ॥३०॥ ४५ ) तदानीमिति-उस समय वेगसे सब ओर चलनेवाले कुटुम्बिजनोंके समूह सम्बन्धी क्षोभसे जिसका भूतल कम्पित हो रहा था, प्रत्येक घरोंपर फहरायी हुई पताकाओंके वस्त्रोंसे उत्पन्न सुन्दर वायुके द्वारा जिसमें कल्पवृक्षोंके फूलोंका उपहार लाया गया था, गंगा सम्बन्धी लहरोंके जलकणोंके समूहसे अत्यन्त शीतल तथा सुगन्धित कस्तूरीके जलकी छटासे सींचे हुए भ्रमर समूहकी झंकारसे मनोहर फूलोंके ३५ १. रथ्याङ्कणा क०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy