SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ - ४० } २३७ मिव सच्चक्रानन्दं कन्दलयन्तं कमलाधिकपरिपोषं परिस्फुरत्तेजःपरिवेषं चाभङ्गुर शुभं गुणसंपन् मुहूर्ते दुरुराये योगे मनुकुलकलशजलधिकलानिधिं समुदितनयं तनयं जनयामास । $ ३९ ) अजायत भुजाश्लिष्टवसुधो यदयं सुतः । ततोऽस्य सार्वभौमत्वं तदा नैमित्तिका जगुः ||२६|| ४०) सुतेन्दुमासाद्य कलानिवासं समेधयन्तं कुमुदं चिराय । पष्ठः स्तबकः श्यामा चकासे सुदतीत्रियामा सा पापचक्रव्यथने कहेतुः ॥२७॥ स विमलशोभनो निर्मलशोभायुक्तः विमलशोभनश्चासो क्षत्राधिपश्चेति विमलशोभनक्षत्राधिपस्तस्योदयस्य जन्मनो हेतुः पक्षे विमला शोभा यस्य स विमलशोभः स चासो नक्षत्राधिपश्च चन्द्रश्चेति विमलशोभनक्षत्राधिपस्तस्योदयस्य समुद्गमस्य हेतुश्च यशस्वती देवी भास्वन्तमिव सूर्यमिव सच्चक्रानन्दं सतां साधूनां चक्र: समूहस्तस्यानन्दं हर्ष पक्षे सन्तश्च ते चक्राश्च चक्रवाकपक्षिणश्चेति सच्चक्रास्तेषामानन्दं हर्ष कंदलयन्तं १० वर्धयन्तं कमलाधिकपरिपोषं कमलाया लक्ष्म्या अधिकः प्रभूतः परिपोषः पुष्टिर्यस्मात् तं पक्षे कमलानामरविन्दानां परिपोषो यस्मात्तं परिस्फुरत्तेजः परिवेषं परिस्फुरन् तेजसः प्रभावस्य पक्षे प्रतापस्य परिवेषो मण्डलं यस्य तथाभूतं च अभङ्गुराः स्थायिनो ये शुभं गुणाः श्रेयस्करगुणास्तैः संपन्ने सहिते मुहूर्त्ते दुरुदराह्वययोगे दुरुदरनामयोगे मनुकुलमेव कलशजलधिक्षीरसागरस्तस्य कलानिधि चन्द्रमसं समुदितः प्रकटितो नयो राजनीतिर्यस्मात्तं तनयं पुत्रं जनयामास प्रासूत । विरोधाभासश्लेषोपमाः । $ ३९ ) अजायतेति - यद् यस्मात्कारणात् अयं सुतः पुत्रः भुजेन बाहुना वाश्लिष्टा समालिङ्गिता वसुधा मही येन तथाभूतः सन् अजायत ततस्तस्मात्कारणात् तदा जन्मकाले नैमित्तिका निमित्तज्ञानिनः अस्य पुत्रस्य सर्वस्या भूमेरधिप इति सार्वभौमस्तस्य भावस्तत्त्वं चक्रवर्तित्वं जगुः कथयामासुः ॥ २६ ॥ ६४० ) सुतेन्दुमिति - पापचक्रव्यथनैकहेतुः पापानां दुरितानां चक्रः समूहस्तस्य व्यथनैकहेतुः पीडनेक कारणं पक्षे पापाः पापवन्तो ये चक्राश्चक्रवाकास्तेषां व्यथनस्य पीनस्यैकहेतुः प्रमुख कारणं श्यामा योवनवतो पक्षे तमोबाहुल्येन कृष्णा सुदती एव त्रियामा इति सुदतीत्रियामा यशस्वती रजनी कलानां चतुःषष्टिकलानां पक्षे षोडशकलानां निवासो यस्मिस्तं कुमुदं कोः पृथिव्या मुदं मोदं पक्षे कुमुदं कैरवं चिराय चिरकालपर्यन्तं समेधयन्तं वर्धयन्तं सुत एवेन्दुः सुतेन्दुस्तं पुत्रचन्द्रमसम् आसाद्य १५ Jain Education International इन्द्रकी दिशा पूर्वमहीभृन्मनोहराकारा - पूर्वाचलसे सुन्दर आकारवाली है उसी प्रकार यशस्वती भी पूर्व महीभृन्मनोहराकारा- - आद्य राजा वृषभजिनेन्द्र के मनको हरनेवाले शरीर से सहित थी और जिस प्रकार इन्द्रकी दिशा विमलशोभ-नक्षत्राधिपोदय हेतु - निर्मल शोभासे २५ युक्त चन्द्रमा उदयका कारण है उसी प्रकार यशस्वती भी विमलशोभन - क्षत्राधिपोदय हेतु -निर्मल शोभासे युक्त चक्रवर्ती की उत्पत्तिका कारण थी । यशस्वतीने जिस पुत्रको उत्पन्न किया था वह सूर्य के समान सच्चक्रानन्दं कंदलयन्तं - साधु समूह के हर्षको बढ़ानेवाला ( पक्ष में उत्तम चक्रवोंके हर्षको बढ़ानेवाला ) था, कमलाधिकपरिपोष - लक्ष्मीकी अधिक पुष्टिको करनेवाला (पद्ममें कमलोंके अधिक विकासको करनेवाला ) था तथा देदीप्यमान ३० तेज प्रताप ( पक्ष में घाम ) के मण्डलसे सहित था । १३९) अजायतेति - जिस कारण यह पुत्र अपनी भुजासे पृथिवीको आलिंगित करता हुआ उत्पन्न हुआ था उस कारण निमित्तज्ञानियोंने उस समय कहा था कि यह पुत्र समस्त भूमिका स्वामी - चक्रवर्ती होगा ||२६|| $४० ) सुतेन्दुमिति - पाप समूहको नष्ट करनेवाली ( पक्ष में पापी चकवोंको पीड़ा देनेवाली ) तथा श्यामा-यौवनसे सुशोभित ( पक्ष में श्यामवर्ण ) वह यशस्वतीरूपी रात्रि, कलाओंके ३५ निवासभूत ( पक्ष में सोलह कलाओंसे युक्त ) तथा कुमुद — पृथिवीके हर्षको ( पक्ष में कैरवको ) चिरकालतक बढ़ानेवाले पुत्ररूपी चन्द्रमाको प्राप्त कर सुशोभित हो रही थी ||२७|| २० For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy