SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ -२७ ] षष्ठः स्तबकः २३१ कितचेतसा वेधसा नितम्बपयोधरभारव्याजेन महीधरैः संयोज्य वनितारूपतया निर्मिते विद्युल्लते इव पुरुदेवसुरद्रुमस्य समीपे सद्यस्तनगुच्छकलिते कल्पलते इव च व्यराजताम् । $२६ ) अयममरपतीनां रत्नकोटीरकोटो घटितपदपयोजस्तत्र ताभ्यां प्रियाभ्याम् । सुचिरमधिकभोगान्प्राप्नुवानः प्रहर्षात् क्षणमिव बहुकालं देवदेवः स निन्ये ॥१८॥ २७ ) अथ कदाचित्सौधतलविलसद्रत्नपर्यङ्के सुप्ता यशस्वती महादेवी स्वप्ने कविजनविदितां जिनवदनस्य राजतां वसुधानुभवप्रदर्शनेन प्रकटयितुमिव परिप्राप्तग्रसनां मेदिनों, कुचयुगमिव सरस्थितिशोभितं नितम्बबिम्बमिव मेखलाञ्चितं समुन्नतं च सुराचलं, करमिव कमलसहचरं चपलताया निवारणे दूरोकरणे धुरीणां निपुणम् इतीत्थं कौतुकितचेतसा कुतूहलितहृदयेन वेधसा विधात्रा १० नितम्बपयोधरमेव भारस्तस्य व्याजेन लेन महीधरैः पर्वतैः संयोज्य संयुक्त कृत्वा वनितारूपतया स्त्रीरूपेण निर्मिते रचिते विद्युल्लते इव तडिदुल्लर्याविव, पुरुदेवसुरद्रुमस्य वृषभामरमहोरुहस्य समीपे सद्यस्तनी तत्कालविकसितो यो गुच्छो पुष्पस्तबको ताभ्यां कलिते सहिते पक्षे सद्यो झटिति स्तनो कुचौ गुच्छाविवेति स्तनगुच्छो ताभ्यां कलिते कल्पलते इव कल्पवल्ल्याविव व्यराजताम् शुशुभाते । उत्प्रेक्षा। $२६ ) अयमिति-अमरपतीनां देवराजानां रत्नकोटीरकोटया मणिमयमौल्यग्रभागेन घटिते युक्त पदपयोजे चरणकमले यस्य तथाभूतः, १५ 'मोलि: किरीट कोटोरमुष्णीषं पुष्पदाम तु' इति हैमः । ताभ्यां पूर्वोक्ताभ्यां प्रियाभ्यां वल्लभाभ्यां सह सुचिरं सुदीर्घकालं यावत् अधिकभोगान् प्रचुरविषयान् प्राप्नुवानो लभमान: देवदेवः सोऽयं वृषभजिनेन्द्रः प्रहर्षात प्रकृष्टहर्षात् बहुकालं क्षणमिव निन्ये व्यपगमयामास । मालिनीवृत्तम् ॥१८॥ $२७ ) अथेति-अथानन्तरं कदाचित् जातुचित् सोधतले प्रासादपृष्ठे विलसन् शोभमानो यो रत्नपर्यको मणिमयमञ्चस्तत्र सुप्ता कृतशयना यशस्वती महादेवो स्वप्ने स्वापे निजवदनस्य स्वमुखस्य राजतां नृपतितां पक्षे चन्द्र तां प्रकटयितुमिव वसुधायाः २० पृथिव्या अनुभव उपभोगस्तस्य प्रदर्शनेन पक्षे 'व' इति त्यक्त्वा सुधानुभवप्रदर्शनेन पीयूषानुभवप्रदर्शनेन परिप्राप्त ग्रसनं यस्यास्तथाभूतां स्वमुखेन भक्ष्यमाणामित्यर्थः मेदिनों पृथिवों, कुचयुगमिव स्तनयुगलभिव सरस्थितिशोभितं हारस्थितिशोभितं पक्षे कासारस्थितिशोभितं. नितम्बबिम्बमिव नितम्बमण्डलमिव मेखलाञ्चितं रशनाशोभितं पक्षे कटकसहितं 'काञ्च्यां शैलनितम्बे च खडबन्धे च मेखला' इति विश्वलोचन:, समुन्नतं यौवनातिरेकात् समुत्थितं पक्षे समुत्तुङ्ग सुराचलं सुमेरुम्, करमिव हस्तमिव कमलसहचरं कमलसहितं पक्षे २५ प्रकारके कुतूहलसे युक्त चित्तवाले विधाताके द्वारा नितम्ब और स्तनोंके भारके बहाने पर्वतोंसे युक्त कर स्त्रियोंके रूपमें रची हुई विद्युल्लताओंके समान अथवा भगवान् वृषभदेवरूपी कल्पवृक्षके समीप तत्काल विकसित होनेवाले स्तनरूपी गुच्छोंसे सहित कल्पलताओंके समान सुशोभित हो रही थीं ॥ $ २६ ) अयमिति-इन्द्रोंके मणिमय मुकुटोंके अग्रभागसे जिनके चरणकमल मिल रहे थे ऐसे यह देवाधिदेव वृषभजिनेन्द्र, उन प्रियाओंके साथ ३० दीर्घकाल तक अधिक भोगोंको प्राप्त होते हुए, हर्षपूर्वक बहुत भारी समयको क्षणके समान व्यतीत क र रहे थे॥१८॥२७) अथेति-तदनन्तर किसी समय छतपर सशोभित रत्नोंके पलंगपर सोयी हुई यशस्वती महादेवीने निम्नलिखित स्वप्न देखे। सर्वप्रथम उसने अपने मुखके द्वारा ग्रसित होनेवाली पृथिवीको देखा, उस समय वह पृथिवी वसुधानुभवपृथिवीके उपभोगको दिखा कर ( पक्ष में सुधाके उपभोगको दिखा कर) उसके मुखकी राजता ३५ --नृपतिता अथवा चन्द्रताको ही मानो प्रकट करना चाहती थी। दूसरे स्वप्न में सुमेरु पर्वत देखा। वह सुमेरु पर्वत यशस्वतीके कुचयुगलके समान सरस्थित शोभित--सरोवरकी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy