SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ अष्टपत्रे सिताम्भोजे कणिक यां कृतस्थितिम् । प्राद्यं सप्ताक्षरं मन्त्रं पवित्रं चिन्तयेत्ततः ॥ ३३ ॥ सिद्धादिकचतुष्कं च दिपत्रेषु यथाक्रमम् । चूलापादचतुष्कं च विदिपत्रेषु चिन्तयेत् ॥ ३४ ॥ त्रिशुद्धया चिन्तयंस्तस्य शतमष्टोत्तरं मुनिः। भुजानोपि लभेतैव चतुर्थतपसः फलम् ॥ ३५ ॥ एवमेव महामन्त्रं समाराध्येह योगिनः । त्रिलोक्यापि महीयन्तेऽधिगताः परमां श्रियम् ॥ ३६ ॥ कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च । अमुं मन्त्रं समाराध्य तिर्यंचोऽपि दिवं गताः ॥ ३७ ॥ गुरुपञ्चकनामोत्था विद्या स्यात् षोडशाक्षरी। जपन् शतद्वयं तस्याश्चतुर्थस्याप्नुयात्फलम् ॥ ३८ ॥ शतानि त्रीणि षटवणं चत्वारि चतुरक्षरम । पञ्चवर्ण जपन् योगी चतुर्थफलमश्नुते ॥ ३९ ।। Meaning : Imagine a white, eight-petal lotus. Put in its centre the purifying seven-syllabled first stanza Namo Arihantanam (Obeisance to Arihantas). Put the later four-stanzas on the eastward, southward, westward and northward petals respectively (Namo Siddhanam, Namo Ayariyanam, Namo Uvajjhayanam, Namo Loe Savvasahunam). Put the last four stanzas on the diagonal petals. One who recites this excellent Panch Parmeshthi Mantra one hundred and eight times, with purity of mind word, and action gets the merit of one full fast, though he may be eating all along. 212 Yoga Shashtra Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001709
Book TitleYogashastra of Hemchandracharya
Original Sutra AuthorHemchandracharya
AuthorSurendra Bothra
PublisherPrakrit Bharti Academy
Publication Year1989
Total Pages294
LanguageEnglish, Sanskrit
ClassificationBook_English, Yoga, & Religion
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy