SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ tha (थ), da (द), dha (ध), na (न), pa, pha, ba, bha) and ma on the central filament. On each of the eight petals of the eight-petal lotus located in the mouth, one should imagine ya, ra, la, va, sha (श), sha (ष), sa (स), and ha. He, who meditates on the alphabet like this, becomes the master of the scriptures. ध्यायतोऽनादिसंसिद्धान् वर्णानेतान्यथाविधि । नष्टादिविषयज्ञानं ध्यातुरुत्पद्यते क्षणात् ॥ ५॥ Meaning : Meditating in the prescribed manner on the alphabet, that is self evident since time immemorial, one soon acquires all knowledge of the things sunk in oblivion. अथवा नाभिकन्दाषः पद्ममष्टदलं स्मरेत् । स्वरालिकेसरं रम्यं वर्गाष्टकयुतैर्दलः ।। ६ ।। दलसन्धिषु सर्वेषु सिद्धस्तुतिविराजितम् । दलागेषु समग्रेषु मायाप्रणवपावितम् ।। ७ ॥ तस्यान्तरन्तिमं वर्णमाद्यवर्णपुरस्कृतम् । रेफाकान्तं कलाबिन्दुरम्यं प्रालेयनिर्मलम् ॥ ८ ॥ अहमित्यक्षरं प्राणप्रान्तसंस्पशि पावनम् । ह्रस्वं दीर्घ प्लुतं सूक्ष्ममतिसूक्ष्म ततः परम् ॥ ६ ॥ ग्रन्थीन विदारयन्नाभिकण्ठहृद्घण्टिकादिकान् । सुसक्ष्मध्वनिना मध्यमार्गयायि स्मरेत्ततः ॥१०॥ अथ तस्यान्तरात्मानं प्लाव्यमानं विचिन्तयेत् । बिन्दुतप्तकलानिर्यत्क्षीरगौरामृतोमिभिः ॥११ ।। ततः सुधासरःसूत- षोडशाब्जदलोदरे । प्रात्मानं न्यस्य पत्रेषु विद्यादेवीश्च षोडशः ॥ १२ ॥ 206 Yoga Shashtra Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001709
Book TitleYogashastra of Hemchandracharya
Original Sutra AuthorHemchandracharya
AuthorSurendra Bothra
PublisherPrakrit Bharti Academy
Publication Year1989
Total Pages294
LanguageEnglish, Sanskrit
ClassificationBook_English, Yoga, & Religion
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy