SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ तिर्यग् लोकसमं ध्यायेत् क्षीराब्धिं तत्र चाम्बुजम् । सहस्रपत्रं स्वर्णाभं जम्बुद्वीपसमं स्मरेत् ॥ १० ॥ तत्केसरततेरन्तः स्फुरत्पिङ्गप्रभाञ्चिताम् । स्वर्णाचलप्रमाणां च कणिकां परिचिन्तयेत् ॥११॥ श्वेतसिंहासनाऽऽसीनं कर्मनिर्मूलनोद्यतम् । प्रात्मानं चिन्तयेत्तत्र पार्थिवी धारणेत्यसौ ॥ १२ ॥ त्रिििवशेषकम् ।। Meaning : Imagine an ocean of milk as broad and long as the world in which we live. Imagine that there is in it a thousand-petalled lotus having the expanse of the Jambudvipa, which is of one lac yojanas. In the centre of the lotus imagine that there are filaments amongst which there is one petal which is yellow and has the magnitude of the Meru mountain. Imagine that there is on that petal a throne in which you yourself are seated annihilating the karmas. This is called the thought-process based on the element of earth. विचिन्तयेत्तथा नाभौ कमलं षोडशच्छदम् । कणिकायां महामन्त्रं प्रतिपत्रं स्वरावलीम् ॥१३॥ रेफबिन्दुकलाकान्तं महामन्त्रे यदक्षरम् । तस्य रेफाद्विनिर्यान्ती शनैर्धूमशिखां स्मरेत् ॥ १४ ॥ स्फुलिंगसन्तति ध्यायेत् ज्वालामालामनन्तरम् । ततो ज्वालाकलापेन दहेत्पद्म हृदि स्थितम् ॥ १५ ॥ तदष्टकर्मनिर्माण-मष्टपत्रमधोमुखम् । दहत्येव महामन्त्र-ध्यानोत्थः प्रबलानलः ॥१६॥ ततो देहान बहिायेत् व्यस्र वह्निपुरं ज्वलत् । लाञ्छितं स्वस्तिकेनान्ते वह्निबीजसमन्वितं ॥ १७ ॥ 200 Yoga Shashtra Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001709
Book TitleYogashastra of Hemchandracharya
Original Sutra AuthorHemchandracharya
AuthorSurendra Bothra
PublisherPrakrit Bharti Academy
Publication Year1989
Total Pages294
LanguageEnglish, Sanskrit
ClassificationBook_English, Yoga, & Religion
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy