SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ षट्शताभ्यधिकान्याहुः सहस्त्राण्येकविंशतिम् । अहोरात्रे नरि स्वस्थे प्राणवायोर्गमागमम् ॥२६२।। Meaning : Twentyone thousand and six hundred exhalations and inhalations occur in one full day of twentyfour hours in a human being who is devoid of anxiety and ill health. मुग्धधीर्यः समीरस्य संक्रांतिमपि वेत्ति न । तत्त्वनिर्णयवार्ता स कथं कर्तुं प्रवर्तते ॥२६३॥ Meaning : How can a dull witted man, who does not know even to change the breath from one artery to another, act to decide the character of the breath such as the Purandara, Varuna, Pavan, and Agni. पूरितं पूरकेणाधो-मुखं हृत्पद्ममुन्मिषेत् । ऊर्ध्वश्रोतो भवेत्तच्च कुम्भकेन प्रबोधितम् ॥२६४॥ प्राक्षिप्य रेचकेनाथ कर्षेद्वायं हृदम्बजात् । ऊर्ध्वश्रोतो पथग्रंथि भित्त्वा ब्रह्मपुरं नयेत् ॥२६॥ ब्रह्मरन्ध्रानिष्क्रमय्य योगीकृतकुतूहलः। समाधितोऽर्कतूलेषु वेधं कुर्याच्छनः शनैः ॥२६६॥ मुहस्तत्र कृताभ्यासो मालतीमुकुलादिषु । स्थिरलक्ष्यतया वेधं सदा कुर्यादतन्द्रितः ॥२६७॥ दढाभ्यासत्ततः कुर्याद्वेधं वरुणवायुना । कर्पूरागरुकुष्ठादिगन्धद्रव्येषु सर्वतः ॥२६॥ एतेषु लब्धलक्षोऽथ वायुसंयोजने पटुः । पक्षिकायेषु सूक्ष्मेषु विदध्यावधमुद्यतः ॥२६९॥ पतंङ्गङ्गकायेषु जाताभ्यासो मृगेष्वपि । अनन्यमानसो धीरः संचरेद्विजितेद्रियः ॥२७०॥ Fifth Chapter 191 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001709
Book TitleYogashastra of Hemchandracharya
Original Sutra AuthorHemchandracharya
AuthorSurendra Bothra
PublisherPrakrit Bharti Academy
Publication Year1989
Total Pages294
LanguageEnglish, Sanskrit
ClassificationBook_English, Yoga, & Religion
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy