SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ २४ ५२४-तोडिअं आंओडिअयं । ५२५-निमुंअं आयण्णिअंनिसामिअयं । ५२६-पंजत्तं च पंहुत्तं । ५२७-पणीमिअं दिण्ण उवणीअं ॥१८४ ५२८-संदिद्धं संसईअं । ५२९-घोलिअ-दुंदुल्लिआई भौमिअ-ऽत्थे । ५३०-संदि8 अप्पाहि । ५३१-उलं तित्तं च तण्णायं ॥१८५ ५३२-रेखोलिरं पैहोलिरं । ५३३-उव्वेल्लं पैसरिअं पयल्लं च । ५३४-संकोडिअंनिउंचिअं। ५३५-उत्तेजिअयं च तोरैविअं ॥१८६ ५३६-ऊसितं ओलितं । ५३७-पयोरिअं वंचिों च वेलविरं। ५३८-उभोलि उप्युणिअं। ५३९- लहुइअंओहोमिअं तुलिअं॥१८७ ५४०-पडिवनं अन् वगयं। ५४१-चिद्देविअंविउँडिअंविणांसिअयं । ५४२-अइसइअं च विसेसिंअं । ५४३- उम्मुटं पुछि फुसि ॥१८८ ५४४-विखित्तयं पईण्णं । ५४५-खित्तं निग्घत्तिअंच ऑइद्धं । ५४६-उग्गीहि उच्चालिअं। ५४७-अंकुसइअं अंकुसीयारं ॥१८९ . ५४८- औवडिअं अभिडिअं । ५४९-अहिड्डुयं पीडिों परद्धं च । ५५०-पम्हेटे विम्हेरिअं । ५५१- चुलचुलिअं फैदिअं फुरिअं ॥१९० ५५२- भेट फिडिअं धुकं । ५५३-परिहूअं अहिलिअं परॊहूअं । ५२४ ताडित २ । ५२५ आकर्णित-सुना हुआ ३ । ५२६ पर्याप्त-बहुत २। ५२७ दत्त ३ । ५२८ संदिग्घ २ । ५२९ भ्रमित ३ । ५३० संदिष्ट २ । ५३१ आद्रे-गिला ३ । ५३२ डोलने वाला २ । ५३३ प्रसृत-फैला हुआ ३ । ५३४ निकुंचित २ । ५३५ उत्तेजित २ । ५३६ अवसिक्त २ । ५३७ वंचित ३ । ५३८ उद्भालित २ । ५३९ तुलित ३ । ५४० स्वीकार किया हुआ २ । ५४१ विनाशित ३ । ५४२ विशेषित २ । ५४३ छुआ हुआस्पृष्ट ३ । ५४४ विक्षिप्त २ । ५४५ क्षिप्त ३ । ५४६ उच्चालित २ । ५४७ अंकुशित २ । ५४८ आपतित २ । ५४९ पीडित ३ । ५५० विस्मृत २ । ५५१ हिला हुआ ३ । ५५२ भ्रष्ट ३ । ५५३ हारा हुआ ३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001708
Book TitlePaia Lacchinammala
Original Sutra AuthorDhanpal Mahakavi
AuthorBechardas Doshi
PublisherR C H Barad & Co Mumbai
Publication Year1960
Total Pages204
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy